________________
८०
करुणरसकदम्बकम्
[ ४२ ] श्रीमहावीरप्रभुनिर्वाणे गौतमस्य विलापः ।
प्रसरति मिथ्यात्वतमो, गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडेमरवैरादि - राक्षसाः प्रसरमेप्यन्ति ॥ १ ॥ राहुग्रस्त निशाकर - मिव गगनं दीपहीनमिव भवनम् | भरतमिदं गतशोभं, त्वया विनाऽद्य प्रभो ! जज्ञे ॥ २॥ कस्यांहिपीठे प्रणतः पदार्थान्, पुनः पुनः प्रश्नपदीकरोमि ? कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्याप्तगिराऽथ वक्ता ? ॥३॥
हा ! हा ! हा ! वीर ! किं कृतं ? यदीदृशेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा बालवत्तवाञ्चलेऽलगिप्यं ? किं केवलभागममार्गयिष्यं ? किं मुक्तौ सङ्कीर्ण अभविष्यत् ? किं वा तव भारोऽभविष्यत् ? यदेवं मां विमुच्य गतः, एवं च ' वीर ! वीर !' इति कुर्वतो वीइति मुखे लग्नं गौतमस्य,
- कल्पसूत्र सुबोधिकावृत्तौ पृ० १३७
१ उलूकाः । २ अवस्कन्दः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com