________________
करुणरसकम्बकम्
~
~
~
~
मोहप्ररोहणादेवमुद्विलापमिलापतिम् । प्रबोधमधुरैर्वाक्यैर्बोधयामास दासवः ॥ २२३ ॥
-पद्मानन्दकाव्यम् स० १८
[३७] प्रभोर्दर्शनवञ्चनात् बाहुबलेविलापः । तदाकर्ण्य वचः कर्ण-कीलं, तक्षशिलापतिः । सद्यो दधार धीरोऽपि, नेत्रे बाष्पजलाविले ॥ ३७४ ॥ दध्यौ वन्ध्योद्यमश्चेति, चेतितं न मयेति यत् । व्रतात् प्रभृति नैकत्रा-वस्थितिं कुरुते प्रभुः ॥ ३७५ ॥ अपि प्रकृतिपौराद्याः प्राप्नुवन्तु पवित्रताम् । इति तै सह वन्दिप्ये, स्वामिपादान् दिनोदये ॥ ३७६ ॥ मनोरथो मे भग्नोऽयमभाग्योद्धातपाततः । हाहा हतोऽस्म्यहं पापो, निप्पुण्यानां शिरोमणिः ॥३७७॥
-युग्गम् ॥ विलंबकारिणं धिम् मां लोकानुग्रहकारणात् । परार्थकाम्यया मौात्, स्वार्थभ्रंशोऽभवन्मम ॥ ३७८ ॥ धिग् मामबुद्धिमूर्द्धन्यं, धिग् धिग् मां च प्रमादिनम् । यत् तातचरणाब्जानामर्चनेनास्मि वंचितः ॥ ३७९ ॥ १ इन्द्रः । २ बाहुबलिः । ३ अश्रुपरिपूर्णे । ४ अभाग्योदयात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com