________________
करुणरसकदम्बकम्
[३६] वृषभस्वामिनिर्वाणकल्याणे भरतस्य परिदेवनम् ।
अस्तोकशोकसंछन्नो, भरतो मूर्च्छयाऽपतत् । दुःखच्छेदि तदाऽज्ञासीन् न कोऽपि रुदितुं यतः ॥२१४॥ चक्रिणं ज्ञापयन् दुःखखेदभेदनकारि तत् । शक्रः सङ्क्रन्दनं, चक्रे, समग्रैस्त्रिदशैः सह ॥ २१५ ॥ रुदितैरुदितैस्तेषां, विमूर्च्छश्चक्रवर्त्यपि । सरोद रोदसीक्रोडं, पूत्कारैः परिपूरयन् ॥ २१६ ॥ रुदितेन क्षणात् तेन, शोकोऽन्तश्चक्रवर्तिनः । कुठारस्फारघातेन, दारुवत् प्राप दीर्णताम् ॥ २१७ ॥ दुःखशल्याकुलस्वान्तविशल्यीकारकारणम् । तदादि किल लोकेऽपि, शोकेऽभूद् रुदितक्रमः ॥ २१८ ॥ विललाप ततः दैमापः, सन्त्यज्येत्यात्मधीरताम् । हा तात ! हा जगत्त्रातस्त्यक्त्वा मां गतवानसि ॥ २१९ ॥ बाहुबल्यादयस्तेऽपि भ्रातरो मम निर्ममाः ।। स्वसारौ ब्राह्मी-सून्दयौं, पुण्डरीकादयोऽङ्गजाः ॥ २२० ॥ श्रेयांसप्रमुखाः पौत्रा, मां मुक्त्वैकाकिन हहा । प्रक्षीणाखिलकर्माणो, निर्वाणपदमाश्रयन् ॥ २२१ ॥ जीवाम्यद्यापि पापोऽहं, राज्यमोहं त्यजामि न । त्वद्धर्मदेशनाशर्म, त्वां विना नाथ ! कुत्र मे ? ॥ २२२ ॥ १ रोदनम् । २ नृपः । ३ पुत्राः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com