________________
~
~
~
-~
करुणरसकम्दबकम् महत्यामथ वेलायां सुस्थीभूयेत्युवाच सा। इतोऽयोध्या कियद्दूरे रामस्तिष्ठति कुत्र वा ? ॥३१८॥ सेनानीरभ्यधारेऽयोध्या किं पृच्छयानया ? । उग्राज्ञस्य च रामस्य पर्याप्तं देवि ! वार्तया ॥ ३१९ ॥ इति श्रुत्वापि सा रामभक्ता भूयोऽप्यभाषत । भद्र ! मेद्वाचिकमिदं शंसे रामस्य सर्वथा ॥ ३२० ॥ यदि निर्वादभीतस्त्वं परीक्षां नाकृथाः कथम् । शंकास्थाने हि सर्वोऽपि 'दिव्यादि लभते जनः ॥३२१॥ अनुभोक्ष्ये स्वकर्माणि मन्दभाग्या वनेऽप्यहम् । नानुरुपं त्वकार्षीस्त्वं विवेकस्य कुलस्य च ॥ ३२२ ॥ यथा खलगिरात्याक्षीः स्वामिन्नेकपदेऽपि माम् । तथा मिथ्यादृशां वाचा मा धर्म जिनभाषितम् ॥ ३२३ ॥ इत्युक्त्वा मूर्छिता भूमौ पतितोत्थाय चाभ्यधात् । मया विना कथं रामो जीविष्यति हतास्मि हा ? ॥ ३२४ ॥ रामाय स्वस्त्यथाशंसेराशिष लक्ष्मणस्य च । शिवास्ते सन्तु पन्थानो वत्स ! गच्छोपराघवम् ॥ ३२५ ॥
-त्रिषष्टिः ५० ७, स० ८, पृ०. ११३ ।
१ मत्सन्देशम्। २ पंचदिव्यानां मध्ये किमपि दिव्यं करोति येन सत्यासत्ये परीक्ष्येते इतिभावः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com