SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् राज्यं पुत्राः कल्त्राणि, मित्राण्यथ परिच्छदः । तृणवत्सुत्यजं सर्व, त्वत्पादौ दुम्त्यजौ तु मे ॥ १५० ॥ राजीभवति नाथाहं, युवराज्यभवं यथा । त्वयि व्रतधरे शिष्यीभविष्याम्यधुना तथा ॥ १५१ ॥ गुरुपादाम्बुजोपास्तितत्परम्य दिवानिशम् ।। 'शैक्षस्य भैक्षमपि हि, साम्राज्यादतिरिच्यते ॥ १५२ ॥ भवं तरिप्याम्यज्ञोऽपि, भवत्पादावलंब्यहम् । गोपुच्छलग्नो हि तरेन्नदीं गोपालबालकः ॥ १५३ ।। दीक्षां सह त्वयादास्ये, विहरिप्ये सह त्वया । दुःसहांश्च सहिप्येऽहं त्वया सह परीषहान् ॥ १५४ ॥ त्वया सहोपसर्गाश्व, सहिप्ये त्रिजगद्गुरो ! । कथंचिदपि न स्थास्याम्यहमत्र प्रसीद मे ॥ १५५ ।। त्रिषष्टिः प० २, स० ३, पृ० ३८ । १ शिष्यस्य । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy