________________
१८
करुणरसकदम्बकम्
[९]
राज्यभ्रष्टे धनवाहननृपस्य पश्चात्तापः ।
1
हृष्टाः कुस्वामिनाशेन, तुष्टाः सुस्वामिनो गुणैः । ते पौरसैनिका लोकास्ततः किं किं न कुर्वते ॥ ८५३ ॥ अहं तु चारके तत्र, पुरीषमलपिच्छिले । मूत्रान्त्रक्लेदजाम्बालदुर्गन्धे गर्भसन्निभे ॥ ८५४ ॥ क्षुधा क्षामोदरो बद्ध:, परिभूतो विगर्हितः । स्मृतदुश्चेष्टितैः क्रुद्धैर्वालकैरपि ताडितः ॥ ८५५ ॥
अनेकयातनास्थाने, स्ववर्गेणावधीरितः ।
प्राप्तः शारीरसन्तापं, नरकेष्विव नारकः || ८५६ ॥ महामोहवशीभूते, राज्यभ्रष्टे तथा मयि ।
यः सञ्जातो मनस्ताप:, स त्वाख्यातुं न पार्यते ॥ ८५७ ॥ तथाहि
ममेदं विपुलं राज्यं मामकीना विभृतयः ।
अधुनाऽन्ये प्रभोक्तार इति शोकेन पीडितः ॥ ८५८ ॥
सुखलालितदेहोऽहमधुना त्वीदृशी गतिः ।
सर्वस्य परिभूतोऽहमित्यैरत्या कदर्थितः ॥ ८५९ ॥
लुम्पन्ति मामकमिदं, रत्नस्वर्णादिकं जनाः ।
एते हा हा हतोऽस्मीति बाधितो धनमुर्च्छया ॥ ८६० ॥ १ अप्रीत्या ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com