________________
करुणरसकदंबकं
[ ७० ] पिउणो दिखाए धणकुमारस्त विन्नत्ती ।
इय पिउवयणं सो निसमिऊण ताडिज्जमाणगलसरणी । गग्गय गिराए लग्गो विन्नविउँ धणकुमारो वि ॥ ३४२ ॥ ताय ! न किंपि हु पिच्छामि कारणं तुज्झ तारिसं अहयं ? ता कह दुक्करकम्मम्मि मं निउजेसि इण्हिपि ? || ३४३ ॥ पडिवक्खपक्खकक्वंतरेसु खित्तो न ताय ! मणयंपि । उवसमिओ पजलंतो पयावदावानलो तुज्झ ॥ ३४४॥ तिहुयणजणनयणमहारसायणं रूवसंपया तुज्झ । अज्ज वि कंदप्पमैडप्पखंडणे वहइ पंडिच्चं ॥ ३४५ ॥ भुयदंडपयंडबलो भुयणेवि न अत्थि तारिसों कोवि । जो तुह लंघइ मणयंपि भूलया पल्लव विलासं ॥ ३४६॥ अज्ज वि समत्थसुपसत्थवत्थुवित्थर विभूसिओ तुज्झ । भंडागारो विह धणयजक्खविहवं विडंबे ॥ ३४७ ॥ अज्ज विं य महारणकेलिकम्मकुसलो समुज्जमो ताय ! । सो कोवि सैहइ तुह जं सहिउँ सैक्कोवि न हु सक्को ॥ ३४८ ॥ तत्तो य पसीय तुमं पालसु चिरपालियं नियं रज्जं । समयम्मि पुण कुणंतो धम्मं नाहं निवारिस्सं ॥ ३४९ ॥
१२७
- सुपासनाहचरिए पु० २६ ।
१ अभिमान २ शोले छे. उश४. ४ समर्थ.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com