________________
करुणरसकदंबकं
[६९] अप्पड्ढीए विसढस्स परिदेवणं । इय विसढनिसढसड्ढा कालेणं कवलिया समाहीए । सोहम्मे उववन्ना विसढो अप्पड्ढीओ जाओ ॥ ५० ॥ निसढसुरभिच्चमझे तत्तो दट्टण तस्स गुरुरिद्धिं । नाऊण पुव्वजम्मं तत्तो झूरइ बहुं विसढो ॥५१॥ सरिसेहि वि गिहिधम्मो दोहिंवि परिपालिओ तह वि जाओ। अज्झवसायवसेणं एसो सामी अहं भिच्चो ॥ ५२ ॥ हद्धी मुद्धेण मए धम्मविरुद्धं समायरंतेण । हासुवहासपरेणं हा हा हा हारिओ जम्मो ॥ ५३ ॥ वइवग्धीसंजमणं काउरिसेणं न सक्कियं काउं । सामइयमित्तकालंपि अहह अहो मोहमाहप्पं ॥ ५४ ॥ चारिजंतेण वि निसढबंधुणा जंपियं इमं तइया । तं होसि महिड्ढीओ सुरो अहं तुज्झ मद्दलिओ॥ ५५॥ तं सच्चं चिय जायं निसढसुरो जइ वि पुन्वनेहेण । अइगउरवेण पासइ तहावि पुवक्कियवसेण ॥ ५६ ॥ गरुओ गलेवलंबइ मद्दलओ तस्स पिच्छणयकाले । तो तह "झिजइ हियए जह दुक्खं केवली मुणइ ।। ५७ ॥
-सुपासनाहचरिए पु० ५५३ । ૧ શ્રાવક. ૨ વચનરૂપી વાઘણનું બંધન. ૩ નાટકને વખતે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com