SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबक साहेमि निययकजं थेवेण वि णाह ! कालेण ॥ ४३ ॥ आराहओत्ति एवंपि जाणिउं तो गुरूहिंऽणुन्नाओ। आरुहिउं गिरिसिहरं तेत्तमि सिलायले विउले ॥ ४४ ॥ काउस्समामि ठिओ गिम्हे मज्झण्हयालसमयंमि । उवरिं हिट्ठा य तओ उसिणेणं संतविज्जंतो ॥ ४५ ॥ आढत्तो चिंतेउ रे जीव ! परीसहं इमं सव्वं । विसहसु, जम्हा पुन्वि कयाई चिटुंतु कम्माई ॥ ४६ ॥ जं इहभवेऽवि वयभंगपच्चयं अज्जियं तए कम्मं । तस्स वि अंतं पाविहिसि कहंचि तं मुणइ को एत्थ? ॥४७॥ अन्नं च तह च्चिय खलियसीलविहवस्स तुज्झ मरणपि । जइ होज तओ निरयाणलंमि अवसोऽवि पंच्चतो ॥ ४८ ॥ विबुहाण सोयणिज्जो हुँतो इण्हि तु गहियदिक्खस्स । सुगइनिमित्तं मरणंपि सलाहणिज्जं च विबुहाणं ॥ ४९ ॥ पुट्विं च अणंताई निरयभवंमि विसहिऊण दुक्खाई। तल्लेसमित्तसहणे इण्हि मा वहसु उज्वेयं ॥ ५० ॥ इय भावणाविसुद्धस्स परमसुकुमालयस्स उ विसेसेण । तस्स सरीरं विलयं पत्तं नैवणीयपिंडु व्व ॥५१॥ कम्मेसुवि असुहेसुं विलीणपाएसु देवलोगंमि । भासुरवरबोंदिघरो देवो वेमाणिओ जाओ ॥ ५२ ॥ -पुप्फमालाए भावणाहिगारे पु० ६३८-६४० ૧ તપેલી. ૨ સંતાપ કરાત. ૩ આરંભ કર્યો-લાગ્યો. ૪ પક્વા. ૫ માખણ. ૬ મોટે ભાગે નાશ થયેલા. છ શરીર. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy