________________
करुणरसकदंबक
[५३] पियस्सापत्तीए अन्नस्स य लाहे
सोहग्गमंजरीए परितायो। सोहग्गमंजरीवि हु थलगयसफरिव्व तल्लवेल्लीओ। काऊणं खणमेगं सयणतले पणुवए तत्तो ॥ ४७ ॥ मोत्तूण धीरपुरिसे पहरसि अबलासु कनयासु तहा ॥ निल्लज्ज ! अकरुण ! तुमं सच्चं चिय जे अणंगोऽसि ॥४८॥ न कुलं न यावि सीलं न गुरुयणो नेय बंधवजणो वा । वयणिज्जपि न गणियं न यावि सो पिययमो जाओ। ४९ ॥ सो वि न दिट्ठो जेणं परिणीया तंमि अंधयामि । नणु विनडियंमि विहिणा न कन्नया नेय परिणीया ॥ ५० ॥ मज्झ अउन्नाए तह बालेहिं वि जमिह गिज्जए लोए । तं सच्चं चिय जायं न य जारो नेय भत्तारो ॥५१॥ इच्चाइ विलवमाणी भणिया सा पउमिणीइ किं सुयणु !। पलवसि एवं नहि तुज्झ एत्थ दोसस्स लेसोऽवि ॥ ५२ ॥
--भवभावणावित्तीए पु० ६६४ ।
१ भालीय.. २
ती.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com