________________
५०.
करुणरसकदंबकं
इमाणि, ' दिन्नाणि य तेण, तयगतरं च पडिबुद्धा अहं " ।
सहीहिं भणियं-“पियसंहि ! मुहकडुओ वि ते एस सुमिणतो झत्ति परिणामसुंदरो हो हि " त्ति । इतो तत्तो नियत्तो नेमिनाहो । चलयासणेहिं पडिवोहिओ ' भयवं ! सव्वजगज्जीवहियं तित्थं पव्वत्तेहि ' ति भणतेहिं लोगंतियदेवेहिं गतो जणणि - जणय- सयासे, विरइयकरकमलमउलेण य भणियं–“ अम्मो ! विरतं मे भवचारगाओ चित्तं तं ईच्छाम अहं हं अणुग्णातो पव्वइ" । इमं च सोऊण सोयसंघट्टनिरुद्ध हियया कंपिरसरीरा चुण्णियवल्या निवडिया महीयले । मिलियं तत्थ देसारचक्कं । जला भिसेयाइमा लद्धसन्ना इमं भणिउमादत्ता“ कीस जाय ! पसरंतमणोरहवल्लिउम्मूलगेण सोयसायरे खिबेसि अम्हे ?, कीस वा पडिवनपत्थणाभंगेण जणेसि मणसंतावाइरेगं दसारचक्कस्स ?, अन्नं च - जाय ! एवं कीरमाणे सयंमग्गिय रायमइकन्नगो हरी कह दीविस्सइ उग्गसेणरायस्स मुहं ? कहं वा भविस्सइ जीवंतमयगा वराई रायमई ?, ता अम्होवरोहेण चैव तीए करेसु पाणिग्गहणं, परिणयवतो य काहिसि पव्वज्जं " ।
ततो भणियं भयवया–“ अम्मो ! मा करेसु मणसंतावं, परिभाबेसु अणिच्चत्तं सव्वभावाणं, चिंतेसु विवागदारुणत्तं अतित्तिजणगत्तं च विसयाणं, तहा - अथिरत्तणं जोव्वणस्स, चंचलतं च रिद्धीणं, संझासमयसमागमेक्कतरुवासिसैउणाणं व थोवसंजोगत्तं पियपुत्ताइबंधुजणाणं, अयंडपहारितणं मच्चुस्स, जम्मजरामरणरोगाइदुक्खपउरतं च संसारस्स
૧ સમુદ્રવિજય વગેરે રાજાગાના સમુદાય. ૨ દેખાડરો. ૩ અમારા આગ્રહથી. ૪ અતૃપ્તિ. ૫ પક્ષોઞાની જેમ. । અસમયે પ્રહાર કરવાપણું.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com