________________
करुणरसकदंबकं
'धी मे सुकुलुप्पत्ती, धी रूवं जोव्वणं च मे नाह!। धी मे कलाकुसलया, पडिवज्जिय जं तुमे चत्ता ॥१॥ नीहरइ जीवियं पिव, अंगाई व नाह ! मह विलिजंति । फुडइ व्व हिययमेयं, सेहसुज्झणदुक्खसंतवियं ॥ २ ॥ हारो खारसरिच्छो, जल-चंदण-चंदिमा वि ताविति । तुह विरहे मह सामिय !, जलइ व्व समंततो भुवणं ॥ ३ ॥ किं संजाया चक्खू ?, उइयं किं मज्झ असुहयं कम्मं ? । किं किं पि सुयं दिहें, व विप्पियं ? जं ममं चयसि ॥४॥ दिहि पि देसु सामिय !, आलवणं पिं हु करेसु खणमेकं । मा मे पेम्मपराए, भवाहि एगंतनिरवेक्खो ॥ ५ ॥ अहवा सिद्धिवहुक्कंठियम्स तुह अमरसुंदरीतो वि । न हरति नाह ! हिययं, माणुसमेत्तेहिं का गणणा ? ॥६॥
एवं च मेहासोयभरोत्थया विलवंती ‘पियसहितो ! अलंघणिजो दिव्वपरिणामो, ता अवलंबेसु धीरयं, अलमेत्थ विलविएणं, सत्तपहाणातो होंति राअध्याओ'त्ति भणिऊण संठविया सा सहियणेण ।
__ भणियं च तीए-"पियसहीतो! अज्जं चेव मे सुमिणए आगतो एरावणारूढो बहुदेवदाणवपरिवुडो दुवारदेसे एगो दिव्वपुरिसो, तक्खणं च नियत्तिय सो समारूढो सुरसेलं, निसन्नो सीहासणे, अणेगे समागया जंतुणो, अहंपि तत्थेव गया, सो चउरो चउरो सारीरमाणसदुहपणासगाणि कप्पपायवफलाणि तेसिं दितो मए भणिओ-' भयवं ! मम वि देसु
૧ એકદમ ત્યાગ કરવાના દુઃખથી સંતપ્ત ૨. મહાશકના સમૂહથી વ્યાપ્ત છે મેરુપર્વત
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com