________________
करुणरसकदंबकं
आलोएसु, ता अणुजाणसु मं इमातो भवालीवणाओ नीहरतं"।
___ एत्यंतरे दसारचक्केण विरइयकरंजलिणा भणितो नेमी-“ कुमार ! तए संपइं चेव परिचत्तस्स जायववग्गम्स अस्थमइ ब्व जियलोओ, ता पडिच्छाहि ताव कंचि कालं" । ततो उवरोहसीलयाए संवच्छरियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवस्थाणं । -उत्तरज्झयणसुत्तवित्तीए अ० २२, पु० २७९ ।
[३२] पुत्तसहस्साणं सट्ठीए विवन्ने सगराईणं विलायो।
तक्खणं चिय नीहरिऊण तेहिं जैलंतणयणेहिं पलोइया समाणा भासरासीभूया सनेवि सगरसुया । तं पेच्छिय जाओ हाहारवगब्मिणो महाकंदो । सिबिरे विमुक्ककेसाओ भग्गवलयाओ तोडियहारल्याओ 'हा देव ! हा देव' ! ति पलवंतीओ लोलंति महीवीढे अवरोहजुवईओ। एवं विलवमाणं संठवियं सेन्नं मंतिणा, जहा-“ईइसो चेव एस असारो संसारो, अणिवारणिज्जो दिव्वपरिणामो, किमेत्थ बहुणा विलवणेणं ? कज्जे मणो दिजइ, ण सोयणिज्जा य कुमारा, जओ बहुतिस्थवंदणेणं, इमस्स जिणालयम्स रक्खाकरणेणं बहुजणोवयारेण य उवजियसुहकम्मा, तेण दिजउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं" । अणुमन्निय च मंतिवयणं सनेहि वि, दिन्न पयाणयं, कमेण पत्ता णियपुरिसमासनं ।
૧ સંસારરૂપ દાવાનળથી. ૨ અગ્નિની જવાલાથી દેદીપ્યમાન નેત્રવાળા (મોટા સપ) વડે. ૩ રાખના ઢગલા જેવા થયા. ૪ અંતઃપુરની सुपतिमा.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com