________________
४६
करुणरखकदंबकं
चमे विद्धं सणधम्मे, एवं खलु केस णं जाणइ अम्मयातो ! के पुचि गच्छति ? के पच्छा गच्छति, तं इच्छामि णं लहुं चैव पव्वइए" ।
तणं सा पावती एवं वयासी - "इनं ते जाया ! सरीरगं विसिट्ठरूवलक्खणोवबेयं विन्नाणवियक्खणं रोयर हियं सुहोइयं पढमजोव्वणत्थं, तं अहोहि ताव जाया ! सरीरजोच्चणगुणे, पच्छा पव्वइहिसि । ”
तणं से महब्बले एवं वयासी - " एवं खलु अम्मयातो! माणुस्सगं सरीरं दुक्खाययणं विविवाहिघत्थं अट्ठियकट्टुट्ठियं सिराण्हारुसंपिणद्धं असुइनिहाणं मट्टियमंड व दुब्बलं अणिट्ठियसंटप्पं जराघुणिय, तं इच्छामि णं पव्वइत्तए" ।
तणं सा पहावती एवं वयासी- “ इमाओ ते जाया ! सव्वकलाकुसलाओ मद्दव - ऽज्जवखमा- विणय - गुणजुत्तातो मियमहुरभा सिणीओ • हावभावविक्खणातो विसुद्ध कुलसीलसालिणीतो पराभवयाओ मणाणुकूलातो भावाणुरत्ताओ तुज्झ अट्ठ भारियाओ, तं भुजाहि ताव जाया ! एताहिं सद्धिं विउले कामभोगे, पच्छा पन्वइहिंसि" ।
तणं से महब्बले एवं वयासी- “इमे खलु माणुस्सा कामभोगा उच्चार पासवण - खेल-सिंघाण - वंत- पित्ताssसवा सुक्क - सोणियसमुब्भवा अप्पकालिया लहुसगा पैरिकिलेससज्झा कडुयविवागा दुक्खाणुबंधि अबुहजणसेविया, सिद्धिगमणविग्घा, तं इच्छामि णं पव्वइत्तए " ।
तए णं तं अम्मापियरो एवं वयासी- “ इमे ते जाया । अज्जयजय - पिइपज्जा गए सुबह हिरन्ने सुवण्णे विउले धणधन्न जाव सावएज्जे, ૧ સર્વ કાર્યો પૂર્ણ થયાં નથી તેવુ. ર્ ગ્રસ્ત. ૩ કષ્ટથી સાભ્ય.
૪ સાર વ્ય.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com