________________
करुणरस कदंबकं
४७
तं अणुहोहि ताव जाया ! बिउले माणुस्सर इडिसक्कारे समुदए, पच्छा
पव्वइहिंसि" |
तए णं से महब्बले एवं वयासी - “ इमे खलु हिरने जाव सावएज्जे अग्निसाहिए चोरसाहिए रायसाहिए दाइयसाहिए मच्चुसाहिए अधुबे विज्जुलयाचंचले, तं इच्छामि पव्वइत्तए " ।
तणं अम्मापियरो जाहे नो संचाएंति विसयपव्वत्तणीहिं पन्नवणाहिं पन्नवित्तए ताहे संजमुव्बेयजणणीहिं पन्नवणाहिं पन्नबेमाणा एवं वयासी– “इमे खलु जाया ! निगांथे पावयणे दुरणुचरे, एत्थ णं जहा सुदुष्करं जवा लोहमया चावेत्तए, गंगामहानईए पडिसोयं गमितए, महासमुद्द भुाहिं तरित, दितं वा अग्गिसिंहं पित्तए, तहा दुरणुचरं एवं असिधारासंचरणंव वयं चरितए नो खलु कप्पड़ जाया ! निधाणं आहाकम्मिए वा जाव बीयभोयणे वा भुत्तए वा, तुमं सि णं जाया ! सुकुमाले सुहोइए नालं खुहा-पिंयासा-सीउण्हाइपरीसहोवसग्गे य इणे भूमिसणे केसलोचे अण्हाणे बंभचेरे भिक्खायरियं च अहिया सित्तए, तं अच्छा हि ताव जाया ! जावsम्हे जीवामो" !
तए णं से महब्बले एवं वयासी- “ इमे खलु निम्गंथे पावणे दुरणुचरे कीवाणं कायरा इहलोयपविद्धाणं परलोयपरम्मुहाणं, धीरस्स निच्छियमइस्स नो खलु एत्थ किंचि दुक्करं, तं अणुजाणह ममं पव्वद्दत्तए " । तए णं महब्बलं कुमारं अम्मापियरो जाहे नो संचाएंति पन्नदत्तए ताहे अकामाई वेव अणुमण्णित्था ।
- उत्तरज्झयणसुत्तवित्तीए अ० १८, पु० २५७ ।
૧ ઉદ્વેગ. ૨ સુખને ઉચિત. ૩ ઉદયમાં આવેલા. ૪ સહન કરવાને.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com