________________
४४
करुणरसकदंबकं
पुणो, मा खंडियवओ संसारं भमिहिसि " । सो भणइ - " अंब ! पावकम्मो अहं न तेरामि संजनं काउं, जइ परमणसणं करेमि " । ताए भन्नइ " एवं करेहि । मा असंजओ होउ तुच्छ विसयसुह हे उमणंत दुक्खसंघाय - मावज्जसु किञ्च
""
वरं प्रवेष्टुं ज्वलितं हुताशनं,
४२नारे।.
न चापि भग्नं चिरसंचिंतं व्रतम् ।
वरं हि मृत्युः सुविशुद्ध कर्मणो,
न चापि शीलस्खलितस्य जीवितम् ॥ ३ ॥
पच्छा सो सव्वं सावज्जं जोगं पेच्चक्खित्ता कैयदुक्कडगरिहो खामिय-सयलसत्तो कयच उसरणगमणो वोसिरियसव्वसंगो पुणो पुणे कयपंचनमोक्कारो काऊणमणरुणं सुहज्झाणोवगओ तत्तसिलाए पाओवगमणेणं ठिओ मुहुत्तेण सुकुमालसरीरो नवणीयपिंडो व्व उण्हेण विलीणो गओ सुरलोयं ।
- उत्तरज्झयणसुत्त वित्तीए अ० १, पु० २१
૧ શક્તિમાન નથી. ૨ પ્રત્યાખ્યાન કરીને. ૩ પાપની નિંઘ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com