________________
MAAR
करुणरसकदंवर्क
[२९]
विलवंतिं मायरं पासिऊण अरहन्नयस्स परितावो।
माया वि पुत्तपउत्तिं अयाणंती अइमोहेण उम्मत्तिया जाया । अरहनयं विलवंती चेडवंदबेढिया उवहसिज्जमाणा लुंठगलोएण, अणुकंपिजंती धम्मियजणेण भमइ तिय-चउक्क-चच्चराइसु ।जं जं पासइ तं तं भणइ-"दिट्ठो ते कत्थइ अरहन्नओ?"। एवं विलवंती रुयंतीजं किंचि द, ' एस अरहन्नउ' ति हरिसमुव्वहंती दिट्ठा अन्नया तेण ओलोयणगएण अरहन्नएण पञ्चभिन्नाया । तयवत्थं पेच्छिऊण संवेगमुवगओ । चिंतियं च णेण-"अहो मे अहन्नया ! अहो मे अकज्जकारितणं ! जं एरिसम्मि वसणे पाडिया जणणी, वयलोवेणं संसारभायणं कओ अप्पा" । किञ्च
हियए जिणाण आणा, चरियं मम एरिसं अहन्नस्स । एयं आलप्पालं, अन्वो दूरं 'विसंवयइ ॥ ३ ॥
तहेव ओयरित्ता पाएसु पडिओ, बाहोल्ललोयणेणं सगग्गयनवरं भणियं-" अंबे ! एस अहं कुलफुसणो मायाए उव्वेयकारओ दुप्पुत्तो तुह अरहन्नगो" ति । पेच्छिऊण जाया समासस्थचित्ता । पुच्छिओ वइयरं । निवेइओ तेण जहडिओ । तीए भणियं—“पुस ! पव्वयाहि
૧ પુત્રની ખબર. ૨ બાળકના સમૂહથી વીંટાયેલી. ૨ લુચ્ચા માણસ વડે ૪ અધન્યતા. ૫ દુઃખસૂચક અવ્યય. ૬ વિસંવાદ
બતાવે છે. ૭ આંસુથી આર્દ લોચનવાળા. ૮ કૂળ બળનાર. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com