________________
: २८ :
पति १३ भी :
.......तु ["] जठरलिखिल - बरानि सिहरानि नीवेसयति सतवेसिकनं परिहारेन [] अभुतमछरियं च हथि - नावन परीपुरं सव-देन हय - हथी - रतना - [ मा ]निकं पंडराजा वेदानि अनेकानि मुतमणिरतनानि अहरापयति इध सतो
·
પતિ ૧૪ સી:
......
. सिनो वसीकरोति [] तेरसमे च वसे सुपवत - विजय- चक- कुमारी पवते अरहिते [ य१] प - खीण - संसितेहि कायनि सीदीयाय याप - आवकेहि राजभितिनि चिनवतानि वसासितानि [] पूजाय रत - उवास - खारवेल - सिरिना जीवदेह सिरिका परिखिता [1]
૧ પંકિતની નીચે બ્ય’” જેવા અક્ષર જણાય છે.
પતિ ૧૫ મી:
[सु] कति स मणसुविहितानं [ नुं ? ] च सत दिसानं (नुं ?) ञनिनं तपसि - इसिनं संघियनं [?] [3] अरहत निसीदिया समीपे पभारे वराकर-स मुथपिताहि अनेक योजना हिताहि प. सि. ओ... सिलाहि सिंहपथ - रानिसि [] घुडाय
निसयानि
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com