________________
: २७ :
...[क] ... मानति (2) राजसन्निवास महाविजयं प्रासादं कारयति अष्टात्रिंशता शतसहस्रैः [1] दशमे च वर्षे दण्डसन्धि-- साममयों भारतवर्ष प्रस्थानं मही- जयनं .... ति कारयति ... .........( निरित्या ? ) उद्यातानां च मणिरत्नानि उपलभते [1]
'मण्डं--च अपराजनिवेशितं पृथुल --गर्दभ -- लाङ्गलेन कर्षयति जिनस्य दम्भापनं त्रयोदश वर्ष - शतिकं तु भिनत्ति तामर - देहसंघातम् [] द्वादशे च वर्षेभिः वित्रासयति उत्तरा - 'पथराजान्
१. एकादशे वर्षे इत्येतस्य मूलपाठो नष्टो गलितशिलायाम्
......
. मगधानाश्च विपुलम्भयं जनयन् हस्तिनः सुगाङ्गेयं प्रायति [ । ] मागधञ्च राजानं बृहस्पतिमित्रं पादावभिवादयते [1] नन्दराजनीतञ्च कालिङ्गजिनसन्निवेशं .. गृहरत्नानां प्रति
......
हारैराङ्ग - मागध - वसूनि च नाययति
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com