SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ પતિ ૧૦ સી: . [क]. [. मान [ति ] रा[ज]- संनिवासं महाविजयं पासादं कारयति अठतिसाय सतसहसेहि [] दसमे च वसे दंड संधी - साम - मयो भरध-वस - पठानं महि - जयनं ....... ति कारापयति.......[ निरितय ] उयातानं च मनि-रतना [ नि ] उपलभते [।] १. 'मानव' वंयाय. : २६ .... પતિ ૧૧ સી: ......मंड च अवराजनिवेसितं पीथुड गदभ - नंगलेन कासयति [f] जनस भावनं च तेरसवस-सतिक [] तु भिदति तमरदेहसंघातं [] बारसमे च वसे... हस... के. ज. सवसेहिवितासयति उतरापथ - राजानो ... 4 પતિ ૧૨ મી : ....... मगधानं च विपुलं भयं जनेतो हथी सुगंगीय [] पाययति [ ] मागधं च राजानं वहसतिमितं पादे वंदापयति [ ] नंदराज - नीतं च कालिंग - जिनं संनिवेसं .... ...गह -रतनान पडिहारे हि अंगमागध - वसुं च नेयाति [1] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034531
Book TitleKaling Chakravarti Maharaja Kharwel
Original Sutra AuthorN/A
AuthorKashiprasad Jaiswal
PublisherZZZ Unknown
Publication Year
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy