________________
પતિ ૧૦ સી:
. [क]. [. मान
[ति ] रा[ज]- संनिवासं महाविजयं पासादं कारयति अठतिसाय सतसहसेहि [] दसमे च वसे दंड संधी - साम - मयो भरध-वस - पठानं महि - जयनं ....... ति कारापयति.......[ निरितय ] उयातानं च मनि-रतना [ नि ] उपलभते [।]
१. 'मानव' वंयाय.
: २६
....
પતિ ૧૧ સી:
......मंड च अवराजनिवेसितं पीथुड गदभ - नंगलेन कासयति [f] जनस भावनं च तेरसवस-सतिक [] तु भिदति तमरदेहसंघातं [] बारसमे च वसे... हस... के. ज. सवसेहिवितासयति उतरापथ - राजानो ...
4
પતિ ૧૨ મી :
....... मगधानं च विपुलं भयं जनेतो हथी सुगंगीय [] पाययति [ ] मागधं च राजानं वहसतिमितं पादे वंदापयति [ ] नंदराज - नीतं च कालिंग - जिनं संनिवेसं .... ...गह -रतनान पडिहारे हि अंगमागध - वसुं च नेयाति [1]
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com