SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ : २५ : अनुग्रहाननेकान् शतसहस्रं विसृजति पौराय जानपदाय [1] सप्तमं च वर्षं प्रशासतो वज्जगृहवती घुषिता गृहिणी ( सन् मातृक [1] ....... पदं प्राप्नोति ? ) [ कुमारं ].... अष्टमे च वर्षे 'महता सेना....... गोरथ गिरिं १. महता = महात्मा ? सेनाग्रमः न्तपदस्य विशेषणं वा. घातयित्वा राजगृहमुपपीडयति [1] एतेषां च कर्मावदानसंनादेन संवीतसैन्य- वाहनो विप्रमोकं मथुरामपयातो यवनराजः डिमित. . [ मो ? ] २ यच्छति (वि)...... ......................... ....... २. नवमे वर्षे इत्येतस्य मूलपाठो नष्टोन्तार्दताक्षरेषु. कल्पवृक्षान् हयगजरथान् सयन्तृन् सर्वगृहावास - परिवसनानि - साग्निष्ठिकानि [1] सर्वग्रहणं च कारयितुं ब्राह्मणानां जातिं परिहारं ददाति (1) अर्हत: .व. .न........ गिया ( ? ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com ........ ......
SR No.034531
Book TitleKaling Chakravarti Maharaja Kharwel
Original Sutra AuthorN/A
AuthorKashiprasad Jaiswal
PublisherZZZ Unknown
Publication Year
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy