SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ :२९ : ........तुं जठरोल्लिखितानि वराणि शिखराणि निवेशयति शतवैशिकानां परिहारेण [1] अभूतमाश्चर्यञ्च हस्तिनावां पारिपूरम् सर्वदेयं हय-हस्ति--रत्न-माणिक्यं पाण्ड्यराजात् चेदानीमनेकानि मुक्तामणिरत्नानि आहारयति इह शक्तः [1] ...सिनो वशीकरोति [1] त्रयोदशे च वर्षे सुप्रवृत्त--विनयचक्रे कुमारी-पर्वतेऽहिते प्रक्षीण- संसृतिभ्यः कायिकनिषीद्यां यापज्ञापकेभ्यः राज-भृतीश्चीर्णव्रताः [ एव!] शासिताः [1] पूजायां रतोपासेन क्षारवेलेन श्रीमता जीव-देह-श्रीकता परीक्षिता [1] १ यर-क्षीण इति वा. ....सुकृति-श्रमणानां सुविहितानां शतदिशानां तपस्विऋषीणां सद्धिनां [1] अर्हन्निषीद्याः समीपे प्रागभारे वराकरसमुत्थापिताभिरनेकयोजनाहृताभिः........शिलाभिः सिंहप्रस्थीयायै राज्यै. सिन्धुडायै नि:श्रयाणि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034531
Book TitleKaling Chakravarti Maharaja Kharwel
Original Sutra AuthorN/A
AuthorKashiprasad Jaiswal
PublisherZZZ Unknown
Publication Year
Total Pages186
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy