________________
:२९ :
........तुं जठरोल्लिखितानि वराणि शिखराणि निवेशयति शतवैशिकानां परिहारेण [1] अभूतमाश्चर्यञ्च हस्तिनावां पारिपूरम् सर्वदेयं हय-हस्ति--रत्न-माणिक्यं पाण्ड्यराजात् चेदानीमनेकानि मुक्तामणिरत्नानि आहारयति इह शक्तः [1]
...सिनो वशीकरोति [1] त्रयोदशे च वर्षे सुप्रवृत्त--विनयचक्रे कुमारी-पर्वतेऽहिते प्रक्षीण- संसृतिभ्यः कायिकनिषीद्यां यापज्ञापकेभ्यः राज-भृतीश्चीर्णव्रताः [ एव!] शासिताः [1] पूजायां रतोपासेन क्षारवेलेन श्रीमता जीव-देह-श्रीकता परीक्षिता [1]
१ यर-क्षीण इति वा.
....सुकृति-श्रमणानां सुविहितानां शतदिशानां तपस्विऋषीणां सद्धिनां [1] अर्हन्निषीद्याः समीपे प्रागभारे वराकरसमुत्थापिताभिरनेकयोजनाहृताभिः........शिलाभिः सिंहप्रस्थीयायै राज्यै. सिन्धुडायै नि:श्रयाणि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com