________________
गुजरातना राजा अर्जुनदेवनुं दानपत्र
२२ लिममोदिनमासपाठक तथा नौवित्तकानां समाचारेणं बरातिराबिखतमराति२३ विशेषपूजामहोत्सवकारापनार्थ तथा प्रतिवर्षं छोहचूनाभनविशीर्णसमारच२४ नार्थं च श्रीनवघणेश्वरदेवीयस्थानपति श्रीपरत्रिपुरांतक तथा विनायकभट्टारक२५ पररतनेश्वरप्रभृतीनां पार्श्वात् उपात्त श्री [ सो ]मनाथदेवनगरमध्ये श्रीवउलेश्व२६ रदेवीयसमग्रपल्लडिका नानामुखतृणछायकचेलुकाछादितगृहैरुपेता तथा उत्त२७ राभिमुखद्द्विभौममठसमेतापरं अस्या मध्ये सूत्र कान्हैआसक्त पूर्वाभिमुख गृहै - २८ क बाह्यं चतुराघाटेषु अव्ययप्राकारोपेता उत्तर। भिमुखप्रतोलीप्रवेश निर्गमोपे२९ ता यथावस्थितचतुराघाटनविशुद्धा यथा प्रसिद्धपरिभोगा तथा घाणी १ सक्तदानपलं ३० तथा अस्था मिजिगिति अग्रतः प्रत्यय निर्माल्यछडासोढल सुतकील्हणदेव तथा ठ ३१ सोहण सुतलूणसीहधरणिमसूमा तथा बाल्यर्थ करणेणाधिष्टितराण आसधरप्रभृ३२ तीनां पार्श्वात् स्पर्शनेनोपाचं हट्टद्वयं एवमेतत् उदकेन प्रदत्तं ॥ अनेन आयपदेन ३३ आचंद्रग्रहतारकं यावत् नौ पीरोजसक्तमिजिगितिधर्म्मस्थानमिदं नौ पीरो३४ जश्रेयोऽर्थं प्रतिपालनीयं वर्त्तापनीयं भग्नविशीर्णं समारचनीयं च ॥ अनेन आय३५ पदेन धर्म्मस्थानमिदं वर्त्तापयतां प्रतिपालयतां तथा विशेषमहोत्सवपर्व्वव्यये ३६ कुर्वतां च यत्किचित् शेषद्रव्यमुद्गरति तत्सर्वं द्रव्यं मषामदीनाधर्म्मस्थाने प्रस्थाप३७ नीयं ॥ अस्य धर्मस्थानस्य आयपदं सदैव जमाथमध्ये नाखुयानोरिकजमाथ त३८ था खतीबसहितसमस्तशहडसक्तघट्टिकानां जमाथ तथा चुणकरजमाथ तथा प३९ थपतीनां मध्ये मुशलमानजमाथप्रभृतिभिः समस्तैरपि मिलित्वा आयपदमि-
४०
दं पालापनीयं धर्म्मस्थानमिदं वर्त्तापनीयं च ॥ दाता च प्रेरकश्चैव ये धर्ममति४१ पालकाः । ते सर्वे पुण्यकर्माणो नियतं स्वर्गगामिनः ॥ यxकोऽपि धर्मस्थानमि४२ दं तथा आयपिदं च लोपयति लोपाययति स पापात्मा पंचमहापातकदोषेण लि४३ य [ते ] नरकगामी भवति ॥
६१
५.२२ वांयानवि' अस्पष्ट छे. पं. २३ वांया कारापणार्थ; छोहचूना संशयवाला छे. ५.२४ बिनायक' ना वयसा मक्षरे। लूंसा गया है. पं. २५ । उपात्ता ५.२१ वां तृण न तृदृ वा माय छे; “छायक ने। छा भने छादित न त अस्पष्ट छे. पं. २७वा 'द्विभौम' ने 'खतं पूर्वाभिमुखं गृत्यमेकं ५. ३१ "मस्मा ने गसुना पाथी शाय; बात्यर्थ शास् छे वांथे। घिष्ठित पं. ३२ वांगे आयपदेन नीय पंडितनी नाथ तरे। छे. ५ ३५ वय व्ययं पं. 3 वां मखा ५ ३७ वां नादा (?) पं. ३८ पथ संशयवाणी छे, ५.४१ वा द्वितीयार्थना थोडा भाग लूंसाई गये! छे. ५. ४२ पांया आयपदमिदं ५ ४७ ते नोक्षि नीना ली। स्पष्ट
લેખ ૧૬
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com