________________
६०
गुजरातना ऐतिहासिक लेख
अक्षरान्तर
१ ओं ॥ ओं नमः श्रीविश्वनाथाय ॥ नमस्ते विश्वनाथाय विश्वरूप नमोस्तुते । नमस्ते सून्यरूपाय
२ कक्षालक्ष नमोस्तुते ॥ १ श्रीविश्वनाथप्रतिवद्ध तौजनानां बोधकरसूलमहंमद
संवत् ६६२ त
३ था श्रीनृप[वि]क्रमसं १३२० तथा श्रीमद्वलभीसं ९४५ तथा श्रीसिंह सं १५१ वर्षे आषाढ वंदि १३र
४ वावद्येह श्रीमदणहिल्लपाटका घिष्टितसमस्तराजावलीसमलंकृतपरमेश्वरपरमभट्टारक५ श्रीउमापतिवरलब्धप्रौढप्रतापनिःशंकमल्ल अरिरायहृदयशस्यश्री चौलुक्यचक्रवर्त्तिम६ हाराजाधिराजश्रीमत् अर्जुनदेवप्रवर्द्धमानकल्याणविजय राज्ये तत्पादपद्मोपजीविनि ७ महाम।त्यराणकश्रीमालदेवे परिपंथय
श्रीश्रीकरणादिसमस्तमुद्राव्यापारान्
तीत्येवं का
८ ले प्रवर्त्तमाने इह श्री सोमनाथदेवपत्तने परमपाशुपताचार्यमहापंडितमहत्तर धर्म्ममूर्ति
९ गंडश्रीपरवीर भद्रपारि महं' श्रीअभयसीहप्रभृतिपंचकुलप्रतिपत्तौ तथा हुर्मुजवेला१० कूले अमीर श्रीरुकनदीनराज्ये परिपंथयति सति कार्यवशात् श्रीसोमनाथदेवनगरं स
११ मायातहर्मुजदेशीयखोजानौं अबूब्राहिमसुतनाखू नोरदीन पीरोजेन श्री
१२ सोमनाथदेवद्रोणीप्रतिबद्धमहायणांतः पातिप्रत्ययवृहत्पुरुषठ श्रीपलुगिदेव
१३ बृहत्पुरुषराणकश्रीसोमेश्वरदेववृह [ त्पु ]रुषठ श्रीरामदेववृहत्पुरुषठ श्रीभीम- " १४ सीहवृहत् पुरुषराज श्रीछाडाप्रभृतिसमस्तमहणलोकप्रत्यक्षं तथा समस्तजमा१५ थप्रत्यक्षं च राज श्री नानसीदसुतगृह राज श्रीछा [ डा ]प्रभृतीनां पार्श्वात् श्री सोमनाथ
१६ देवनगरवासीकोत्तर्या महायणपाल्यां संतिष्टमानभूषंडं नवनिधानसहि१७ तं यथेष्टकामकरणीयत्वेन स्पर्शनन्यायेन समुपात्तं ॥ ततः नाखू पीरोजे१८ न स्वधर्म्मशास्त्रभिप्रायेण परमधार्मिकेण भूत्वा आचंद्रार्क स्थायिनीकीर्त्तिप्र१९ सिद्ध्यर्थं आत्मनः श्रेयोऽर्थ उपर्यालापितभूषंडस्य स्थाने पूर्वाभिमखमिजिगिति२० धर्मस्थानं वृह राब श्रीछाडासखायत्वेन धर्म्मबांधवेन कारितं ॥ नाखू पीरोजेन २१ अस्य मिजिगितिधर्म्मस्थानस्य वर्त्तापनार्थं प्रतिदिनं पूजादीपतैलपानीय तथा माविने स्पष्ट छे. पं. ४ व गयुं छे. पं. १३ त्यु न त स्पष्ट महण' नो म सगभग ग वो हेप्याय छे. पं. १५ पं. १८ वय खंडस्य भने मुख ३
५. १ वा शून्य. ५. २ वायो लक्ष्यालक्ष्य भने नौजनानां, पं. धिष्टित पं. ५ वांगे 'नि:शंक मल्लारिराज ( ? ) पं. ७ स्तमुद्रा भूसाई हेयाय छे. ५. १४ 'समस्त ने म सा गया है. डा थे। स्पष्ट छे. पं. १६ संतिष्टमान मूखंड.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com