________________
३८
गुजरातना ऐतिहासिक लेख
जयमहातीर्थावतारश्रीमदादितीर्थकर श्रीऋषमेदवस्तंभनकपुरावतार श्रीपार्श्वनाथदेव
सत्यपुरा
वतारश्रीमहावीरदेवप्रशस्तिसहित कश्मीरावतार श्रीसरस्वतीमूर्तिदेव कुलिकाचतुष्टयजिनयुगल अम्बावलोsकना
शाम्वप्रद्युम्नशिखरेषु तामहमहं श्रीसोमस्वपितृ ठ श्रीआ
श्रीनेमिनाथदेवालंकृतदेवकुलिकाचतुष्टयतुरगाधिरूढनिजपि
शाराजमूर्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेव आत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्तिसमन्वितसुखोद्घाटनकस्तंभ श्री अष्टापद महातीर्थप्रभृतिअनेक कीर्तन परंपरा। विराजिते श्रीनेमिनाथदेवाधिदेवविभू
षितश्रीमदुज्जयंतमहातीर्थे श्रीनागेंद्रगच्छे भट्टारक श्रीमहेंद्रसूरिसंताने शिष्य श्रीशांतिसूरिशिष्य श्री आणंदसूरि श्री अमरसु रिपदे
भट्टारकश्रीहरिभद्रसूरिपट्टालंकरण प्रभुश्रीविजयसेनसूरिप्रतिष्ठितश्रीमदजितनाथदेवप्रमुखविंशतितीर्थंकरालंकृतोयमभिनवः समंडप : श्रीसंमेतावारमहातीर्थप्रासादः कारितः ॥ छ ॥
मुष्णाति प्रसभं वसु द्विजपते गौरीगुरुं लंघयन् नो धत्ते परलोकतो भयमहोहंसापलापे कृती ॥ उच्चैरास्तिक
चक्रवालमुकुटश्रीवस्तुपाल स्फुटं भेजे नास्तिकतामयं तव यशः पूरः कुतस्त्या मिति ॥ १ ॥ कोपाटोपपरैः परैश्चलचमूरंगतुरंगक्षतक्षोणी क्षोदवशादशोषि जलधिः श्रीस्तंभतीर्थे पुरे ॥ स्वेदांभस्तटिनीघटाघटनयाश्रीवस्तुपाल स्फुरतेजस्तिग्मगभस्तितप्ततनुभिस्तैरेव संपूरितः || २ || दिग्यात्रोत्सववीरवीरधवलक्षो
जीवाध्यासितं प्राज्यं राज्यरथस्य भारमभितः स्कंधेघदल्लीलया || भाति भ्रातरि दक्षिणे समगुणे श्रीवस्तुपालः कथं
न श्लाघ्यः स्वयभश्वराजतनुजः कामं सवामास्थितिः ॥ ३ ॥ लावण्यांग इति द्युतिव्यतिकरैः सत्याभिधानोभवद्भ्राता
यस्य निशानिशांतविक सच्चंद्रप्रकाशाननः ॥ शंके शंकरकोपसंभ्रमभरा दासीवनंगः स्मरः साक्षादंगमयो यमित्यपहृतः
स्ववर्गांगनाभिर्लधु ॥ ४ ॥ रक्तः सद्गतिभावभाजिचरणे श्रीमल्लदेवो परोयद्भावापरमेष्टिवाहनतया प्राप्तः प्रतिष्ठां
परां ॥ खेलन्निर्मलमानसे न समयं क्वापि श्रयन् पंकिलं विश्वे राजति राजहंस इव यः संशुद्धपक्षद्वयः ॥ ६ ॥ सोयं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com