________________
નં. ૨૧૨ ગિરનારના લેખે નં. ૬
વિ. સં. ૧૨૮૮ ફાગણ સુદ ૧૦ બુધવાર વસ્તુપાલ અને તેજપાલના મંદિરના દક્ષિણ દ્વાર ઉપર આ લેખ છે. લિપિ સ્પષ્ટ છે.
अक्षरान्तर ॐ नमः श्रीसर्वज्ञाय ॥ संमेतादिशिरः किरीटमणयः स्मेरस्मराहंकृतिध्वंसोल्लासितकीर्तयः शिवपुरप्राकारतारश्रियः ॥ अनत्यश्रितसंविदादिविलसद्रत्नौघरलाकराः कल्याणावलिहेतवः प्रतिकलं ते संतु वस्तीर्थयाः ॥ १ ॥ खस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुणशुदी १० बुधे श्रीमदणहिलपुरवास्तव्यप्राग्वाटकुलालंकरणं श्रीचंडपात्मज ठ. श्रीचंडप्रसादांगज ठ. श्रीसोमतनुज ठ. श्रीआशाराजनंदनस्य ठ. श्रीकुमारदेवीकुक्षिसंभूतस्य ठ. श्रीलणिगमहंश्रीमालदेवयोरनुजस्य महंश्रीतेजःपालाग्रजन्मनो महामात्यश्रीवस्तुपालस्यात्मजे महंश्रीललितादेवीकुक्षिसरोवरराजहंसायमाने महंश्रीजयतसिंहे सं. ७९ वर्षपूर्व स्तंभतीर्थ मुद्राच्यापारान् व्यापृण्वति सति सं. ७७ वर्षे श्रीशत्रुजयोजयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाघिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनैकमार्तडमहाराजाधिराजश्रीलवणप्रसाददेवसुतमहाराजश्रीवीरधवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्य श्रीवस्तुपालेन तथा अनुजेन गुर्जरमंडले धवलककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वता महं. श्रीतेजःपालेन च श्रीशत्रुजयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्तंभनकपुरस्तंभतीर्थदर्भवतीधवलककप्रमुखनगरेषु तथा अन्यसमस्तस्थानेष्वपि कोटिशोभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः।। तथा श्रीशारदाप्रतिपन्नपुत्रसचिवेश्वरश्रीवस्तुपालेन स्वधर्मचारिण्याः प्राग्वाटजातीय ठ. श्रीकान्हडपुत्र्याः ठ. राणूकुक्षिसंभूतायामहं श्रीललितादेव्यास्तथा आत्मनः पुण्या
भिवृद्धये इह स्वयंनिर्मापितश्रीशत्रु10. . . . . ४ . मस मने जीन्स.
લેખ ૧૦.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com