________________
३४
गुजरातना ऐतिहासिक लेख सोस्तु न वस्तुपालसुकृती दानैकवीरः कथं ॥ ५ ॥ सोयं मंत्री गुरुरतितरामुद्धरन् धर्मभारं श्लाघाभूमि नयति न कथं । वस्तुपालः सहेलं ॥ तेजःपालः स्व-लधवलः सर्वकर्मीणबुद्धितीयीकः कलयतितरां यस्य धौरेयकत्वं ॥ ६ ॥ एतस्मिन्वसुघासुधाजलधरे श्रीवस्तुपाले जगज्जीवाती सित[ योच्चयैर्नवनवै नक्तं दिवं वर्षति आस्वातन्यजनाघनोझिझतशशीज्योस्स्नाच्छवल्गद्गुणोद्भूतैरद्य ... .... .... ... ... ... .... ॥ ७ ॥ लक्ष्मीमथाचलेंद्रभ्रमणपरिचयादेवपारिप्लवेयं भ्रूभंगस्यैवभंगाचकितमृगदृशां प्रेमनस्थेतरस्या ॥ आयुर्निश्वासवायुप्रणयपरतयैवेवमस्थैर्यदुस्थं स्थास्नुपर्मोयमेकः परमिति हृदये वस्तुपालेन मेने ॥ ८ ॥ तेजःपालस्य विष्णोश्च कः स्वरूपं निरूपयेत् ॥ स्थितं जगत्रयी [पा ]तुं यदा यो वरकंधरे ॥९॥ ललितादेवीनाम्ना सधर्मिणी वस्तुपालस्य ॥ अस्यामनिरस्तनयस्तनयोयं जयतसिंहाख्यः ॥ १० ॥ दृष्ट्वा वपुश्च वृ च परस्परविरोधिनी ॥ विवादा जैत्रसिंहस्तारुण्यवाद्रिकः ॥ ११ ॥ कृ. तिरियं मलधारिश्रीसरचंद्रसूरीणां ॥ स्तंभतीर्थेत्र कायस्थवंशे वाजडनंदनः ॥ प्रशस्तिमेतांमलिखत् जैत्रसिंहध्रुवः सुधीः ॥१॥ वाडहस्य तनूजेन सूत्रधारेण धीमता ॥ एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ २ ॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः ॥ वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ छ ॥ शुभमस्तु ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com