________________
નં. ૨૧૧ ગિરનારના લેખ. નં. ૫
વિ. સં. ૧૨૮૮ ફાગણ સુદ ૧૦ બુધવાર વસ્તુપાલ અને તેજપાલના મંદિરના બીજા પૂર્વદ્વાર ઉપર આ લેખ છે. જે પત્થર ઉપર એ કોતર્યો છે તે રંગમાં લીલાશ પડ છે. અને હવાની અસરને લીધે હવે તે જર્જરી ભૂત થતું જાય છે. તેથી કેટલીક પંક્તિઓ ભૂંસાઈ ગઈ છે. અને ઘણી જગ્યાએ લિપિ ઝાંખી અને અસ્પષ્ટ છે.
अक्षरान्तर
ॐ नमः सर्वज्ञाय ॥ येदुज्जयंतं .... .... जयाभूप्रजाकल्याणा ।। स्वस्ति श्रीविकमसंवत् १२८८ वर्षे फागुणशुदी १० बुधे श्रीमदणहिलपुरवा. स्तव्यप्राग्वाटान्वयप्रसूतठ श्रीचंडपात्मज ठ° श्रीचंडप्रसादांगज ठ श्रीसोमतनुजठ श्रीआशाराजनंदनस्य ठ श्रीकुमारदेवीकुक्षिसंभूतस्य ठ श्रीलणिगमहंश्रीमालदेवयोरनुजस्यमहं श्रीतेजःपालामजन्मनो महामात्यश्रीवस्तुपालस्यात्मजेमहं श्रील. लितादेवीकुक्षिसरोवरराजहंसायमानेमहं श्रीजयतसिंहे सं. ७९ वर्षपूर्व स्तंभतीर्थ मुद्राव्यापारान् व्यापृण्वति सति सं ७७ वर्षे शत्रुजयोज्जयंतप भृतिमहातीर्थयात्रोत्सवप्रसादाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलनभस्तलप्रकाशनकमार्तडमहाराजाघिराजश्रीलवणप्रसाददेवसुतमहाराजश्रीवीरधवलदेवप्रीतिपन्नराज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्यश्रीवस्तुपालेन तथा अनुजेन सं. ७६ वर्षपूर्व गुर्जरमंडले धवलक्ककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वतामहं श्रीतेजःपालेन च श्रीशत्रुजयार्बुदाचलप्रभृतिमहातीर्थेषु श्रीमदणहिलपुरभृगुपुरस्तं.
री. बी. थे.. ५. ३४१
.स अनान्स.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com