SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ નં ૨૧૦ ગિરનારના લેખા-નં. ૪ વિ. સ. ૧૨૮૮ ફાગણ સુદ ૧૦ બુધવાર વરતુપાલ અને તેજપાલના મંદિરના પૂર્વદ્વાર ઉપર આ લેખ છે. અક્ષરે સ્પષ્ટ છે. અને ५.२२ भाजा. अक्षरान्तर ॐ नमः श्रीनेमिनाथदेवाय ॥ ॥ तीर्थेशाः प्रणतेन्द्रसंहतिशिरः कोटीरकोटिस्फुटतेजोजालजलप्रवाहलहरीप्रक्षालितांघ्रिद्वयः ॥ ते वः केवलमूर्तयः कवलितारिष्टा विशिष्टाममी तामष्टादशशैलमौलिमणयोविश्राणयंतु श्रियं ॥ १॥ स्वस्ति श्री फागुण शुदि पालस्यात्मजे महं श्रील तीर्थवेलाकुलमुद्राव्यापार व्या प्रकाशनकमा पालेन च श्री शत्रुज कोटिशो धर्मस्थानानि जयमहातीर्थावतार धिरूढनिजपिताम सूपितृ द्वितयतोरणत्रय स्तंभश्रीसमेतावतारमह महातीर्थे आमनस्तथा स्वभार्यायाः प्रा महं श्रीसोमुखकायाः पुं लंकरणश्रीविजयसेष्ठितश्रीभदादिजिनराजश्रीऋषभदेवप्रमुखचतुर्विंशतितीर्थंकरालंकृतोयमभिनवः समंडपः श्रीअष्टापदमहातीर्थावतारप्रधानं प्रासादः कारितः ॥ ॥ छ ॥ ॥ स्वस्ति श्री बलये नमोस्तु नितरां कर्णाय दाने ययोरस्पष्टेपि दृशां यशः कियदिदं वंद्यास्तदेताः प्रजाः ।। दृष्टे संप्रति वस्तुपालसचिवत्यागे करिध्यंति ताः कीर्ति कांचन या पुनः स्फुटमियं विश्वेपि नो मास्यति ॥ १ ॥ कोटीरैः कटकांगुलीयतिलकैः केयूरहारादिभिः कौशेयैश्च विभूष्यमाणवपुषो यत्पाणिविश्राणितैः विद्वांसोगृहमागताः प्रणयिनीरप्रत्यभिज्ञाभृतस्तैस्तैः स्वं शपथैः कथं कथमिव प्रत्याययांचक्रिरे ॥ २ ॥ न्यासं व्यातनुतां विरोचनसुतस्त्यागं कवित्वश्रियं भासव्यासपुरः सराः पृथुरघुपायाश्च वीरव्रतं ॥ प्रज्ञा नाकपताकिनीगुरुरपि श्रीवस्तुपाल ध्रुवं जानीमो न विवेकमेकमकृतोत्सेकंतु कौतस्कुतं ॥ ३ ॥ वास्तवं वस्तुपालस्य वेत्ति कश्चरिताद्भुतं ॥ यस्य दानमविश्रांतमर्थिस्वपि रिपुस्वपि ॥ ४ ॥ स्तोतव्यः खलुवस्तुपालसचिवः कैर्नाम वाग्वैभवैर्यस्य त्यागविधिर्विधूयविविधाम् दारिद्यमुद्रा हठात् ॥ विश्वस्मिन्नखिलेप्यसूत्रयदसा वर्थीति दातेति च द्वौ शब्दावभिधेयव1. . . . . 330 31. आस मने जीन्स Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy