________________
गिरनारना लेखो नं.४ स्तुविरहव्याहन्यमानस्थिती ॥ ५ ॥ आद्येनाप्यपवर्जनेन जनितार्थित्वप्रमाथान्पुनः स्तोकं दत्तमिति क्रमांतरगतानाह्वाययनिर्थिनः ॥ पूर्वस्माद्गणसंख्ययापि गुणितं यस्तेष्वनावर्तिषु द्रव्यं दातुमुदस्तहस्तकमलस्तस्थौ चिरं दुस्थितः ॥ ६॥ विश्वस्मिन् कलि पंकपंकिलतले प्रस्थानवीथीं विना सीदन्नेष पदे पदे न पुरतो गतेति संचिंतयन् ॥ धर्मस्थानशतच्छलेन विदधे धर्मस्य वर्षीयसः संचारायशिलाकलापपदवीं श्रीवस्तुपालस्फुटं ॥ ७ ॥ अंभोजेषु मरालमंडलरुचो डिंडीरपिंडत्विषः कासारेषु पयोधिरोधसि लुठन्निर्णिक्तमुक्तश्रियः ॥ ज्योत्स्नाभाः कुमुदाकरेषु सदनोद्यानेषु पुष्पोल्वणाः स्फूर्ति कामिव वस्तु. पालकृतिनः कुर्वति नो कीर्तयः ॥ ८ ॥ देव स्वाथ कष्टं ननु क इव भवान् नंदनोद्यानपालः खेदस्तत्कोद्य केनाप्यहह हृतहृतः काननात्कल्पवृक्षः ॥ हुं मा वादीस्तदेतत्किमपि करुणया मानवानां मयैव प्रीत्यादिष्टोयमुास्तिलकयतितलं वस्तुपालछलेन ॥९॥ श्रीमंत्रीश्वरवस्तुपालयशसामुच्चावचैर्वीचिभिः सर्वस्मिन्नपि लंभिते धवलतां कल्लोलिनीमंडले ॥ गंगैवेयमिति प्रतीतिविकलास्ताम्यति कामं भुवि भ्राम्यंतस्तनुसादमंदितमुदो मंदाकिनीयात्रिकाः ॥ १० ॥ वत्कं निर्वासनाज्ञानयनपथगतं यस्य दारिद्यदस्योदृष्टिः पीयुषवृष्टिः प्रणयिषु परितः पेतुषी सप्रसादं ॥ प्रेमालापस्तु कोपि स्फुरदसमपरब्रह्मसंवादवेदीनेदीयान्वस्तुपालः स खलु यदि तदा कोन भाग्यकभूतिः ॥ ११ ॥ साक्षात् ब्रह्म परं धरागतमिव श्रेयोविवर्तेः सतां तेजःपाल इति प्रसिद्धमहिमा तस्यानुजन्माजयी ॥ यो पत्ते नदशां कदापि कलितावद्यामविद्यामयीं यं चोपास्य परिस्पृशंति कृतिनः सद्यः परां निर्वृति ॥ १२ ॥ आकृष्ट कमलाकुलस्य कुदशारंभस्य संस्तंभनं वश्यत्वं जगदाशयस्य यशसामासांतनिर्वासनं ।। मोहः शत्रुपराक्रमस्य भृतिरप्यन्यायदस्योरिति वैरं षड्विधर्मनिर्मितिमया मंत्रोस्य मंत्रीशितुः ॥१२॥ [ ए ] ते मलधारिनरेंद्रसूरिणां स्तंभतीर्थे त्र का ध्रुवः सुधीः ॥ १॥ हरि मंडपनं नेयं ॥ २ ॥ श्रीवस्तुपालप्रभोः प्रशस्तिरियं निष्पन्ना । मंगलं महाश्रीः ॥ ॥ छ ॥॥
લેખ ૮
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com