________________
२४
गुजरातना ऐतिहासिक लेख मन्यसे किमपरं न श्रीमदान्मुखसि ॥२॥ अरिबलदलनश्रीवीरनामायमुया सुरपतिरवतीर्णस्तर्कयामस्तदस्य ॥ निवसति सुरशाखी वस्तुपालाभेषानः सुरगुरुरपि तेजः पालसंज्ञः समीपे ॥ ३ ॥ उदारः शूरो वा रुचिरवचनो वास्ति न हि वा भवत्तुल्यः कोपि कचिदिति चुलुक्येंद्रसचिव ॥ समुद्भूतभ्रांतिर्नियतमवगंतुं तव यशस्तति हे गेहे पुरि पुरि च याता दिशि दिशि॥ ४ ॥ सा कुत्रापि युगत्रयी बत गता सृष्टा च सृष्टिःसतां सीदसाधुरसंचरत्सुचरितः खेलत्खलोमूत्कलिः ॥ तद्विश्वार्तिनिवर्त्तनैकमनसः प्रत्तोधुना शंभुना प्रस्तावस्तव वस्तुपाल भवते यद्रोचते तत्कुरु ॥ ५ ॥ के निधाय वसुधातले धनं वस्तुपाल न यमालयं गताः ॥ त्वं तु नंदसि विवेशयन्निदं दिक्षु धावति जने अधावति ॥ ६॥ पोत्रेण धारय वराहपते धरित्री सूर्यप्रकाशय सदा जलदाभिषिं च ॥ विश्राणितेन परिपालय वस्तुपाल भार भवत्सु यदिम निदधे विषाता ॥ ७॥ आत्मा त्वं जगतः सदागतिरियं कीर्तिमुखं पुष्करं मैत्री भंत्रिवरः स्थिरा घनरसः श्लोकस्तमोप्नः शमः ॥ नोक्तः केन करस्तवामृतकरः कायश्च भास्वानिति स्पष्टं धूर्जटिमूर्तयः कृतपदाः श्रीवस्तुपाल त्वयि ॥ ८॥ विद्या यद्यपि वैदिकी न लभते सौमाग्यमेषा कचित् न स्मात्तं कुरुते च कश्चन वचः कर्णद्वये ययपि ॥ राजानः कृपणाश्च यद्यपि गृहे यद्यप्ययं च व्ययश्चिता कापि तथापि तिष्ठति न मे. श्रीवस्तुपाले सति ॥९॥ कर्णे खलप्रलपितं न करोषि रोषं नाविः करोषि न करोष्यपदे च लामं ॥ तेनोपरित्वमवनेरपि वर्तमानः श्रीवस्तुपालकलिकालमधः करोषि ॥ १० ॥ सर्वत्र भ्रांतिमती सर्वविदस्त्वदभवत्कथं कीर्तिः ॥ श्रीवस्तुपालपैतृकमनुहरते संतति प्रायः ॥ ११ ॥ सोपि बलेखलेपः स्वल्पतरोभूतथैव कस्पतरोः ॥ श्रीवस्तु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com