SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ गिरनारना लेखो नं. ३ पालसचिवे सिंचति दानामृतैर्जगतीं ॥ १२ ॥ नियोगिनागेषु नरेश्वराणां भद्रस्वभावः खलु वस्तुपालः ।। उद्दामदान प्रसरस्य यस्य विभाव्यते क्वापि न मतभावः ॥ १३ ॥ विबुधैः पयोधि - मध्यादेको बहु भिः करींदुरुपलब्धः । बहवस्तु वस्तुपाल प्राप्ता विबुध त्वयैकेन ॥ १४ ॥ प्रथमं धनप्रवाहैर्वाहैरथनाथमा त्मनः सचिवः ॥ अधुनातु सुकृतसिंधुः सिंधुवृंदैः प्रमोदयति ॥ १५ ॥ श्रीवस्तुपाल भवता जलधेर्गंभीरता किलाक लिता ।। आनीय ततो गजता स्वपतिद्वारेयदाकलिता ॥ १६ ॥ [ ए ] ते श्रीमद्गुर्जुरेश्वरपुरोहि तठ ं सोमेश्वरदेवस्य ।। इह वालिगसुतसह जिगं जः ॥ अलिखदिमां कायस्थस्तंभपुरीयध्रुवो जयतसिंहः ॥ १ ॥ हरिमंडपनं नेयं ॥ २ ॥ महामात्य श्री वस्तुपालप्रशस्तिरियं निष्पन्ना ॥ शुभं भवतु ॥ श्रीनेमेस्त्रिज ं शालिनी ॥ महामात्य श्रीवस्तुपालभार्या महं श्रीसोखुकाया धर्मस्थानामिदं ॥ श्रीकल्याणमस्तु ॥ લેખ છ Shree Sudharmaswami Gyanbhandar-Umara, Surat 34 www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy