________________
गिरनारना लेखो नं. ३
पालसचिवे सिंचति दानामृतैर्जगतीं ॥ १२ ॥ नियोगिनागेषु नरेश्वराणां भद्रस्वभावः खलु वस्तुपालः ।। उद्दामदान
प्रसरस्य यस्य विभाव्यते क्वापि न मतभावः ॥ १३ ॥ विबुधैः पयोधि - मध्यादेको बहु
भिः करींदुरुपलब्धः । बहवस्तु वस्तुपाल प्राप्ता विबुध त्वयैकेन ॥ १४ ॥ प्रथमं धनप्रवाहैर्वाहैरथनाथमा
त्मनः सचिवः ॥ अधुनातु सुकृतसिंधुः सिंधुवृंदैः प्रमोदयति ॥ १५ ॥ श्रीवस्तुपाल भवता जलधेर्गंभीरता किलाक
लिता ।। आनीय ततो गजता स्वपतिद्वारेयदाकलिता ॥ १६ ॥ [ ए ] ते श्रीमद्गुर्जुरेश्वरपुरोहि
तठ ं सोमेश्वरदेवस्य ।। इह वालिगसुतसह जिगं जः ॥ अलिखदिमां कायस्थस्तंभपुरीयध्रुवो जयतसिंहः
॥ १ ॥ हरिमंडपनं नेयं ॥ २ ॥ महामात्य श्री वस्तुपालप्रशस्तिरियं निष्पन्ना ॥ शुभं भवतु ॥
श्रीनेमेस्त्रिज ं शालिनी ॥ महामात्य श्रीवस्तुपालभार्या महं श्रीसोखुकाया धर्मस्थानामिदं ॥ श्रीकल्याणमस्तु ॥
લેખ છ
Shree Sudharmaswami Gyanbhandar-Umara, Surat
34
www.umaragyanbhandar.com