________________
नं० २०८
ગિરનારના લેખા નં. ૩
વિ. સં. ૧૨૮૮ ફાગણુ સુદ્ધિ ૧૦ મુધવાર
આ લેખ વસ્તુપાલ અને તેજપાલના મંદિરના ઉત્તર દરવાજા ઉપર, ૧૮ ૫ક્તિઓના છે. ગદ્યલખાણ પહેલા અને ખીજા લેખેાને બહુ મળતુ આવે છે.
अक्षरान्तर
ॐ नमः सर्वज्ञाय ॥ प्रणमदमरप्रेख मौलिस्फुरन्मणिधोरणी तरुणकिरणश्रेणी - शोणीकृताखिलविग्रहः ॥
सुरपतिकरोन्मुक्तैः [स्त्रा]नोद कैर्घुसणारुणः प्लुततनुरिवापायात् पायाज्जगंति शिवांगजः ॥ १ ॥ स्वस्ति श्रीविक्रम व्यप्रा
वाटा सायमाने
महं श्री व्यापारख्याष्ट वीरधव
लदेवी दर्भवतीधव
लक्कक श्रीसत्यपु रदेव
प्रशस्तिं विरूढनिजपि ं स्वपितृ द्वितयकुंजराधिरूढ महामात्य श्री वस्तुपालअनुजमहं श्रीतेजःपालमूर्तिद्वय
चारुतोरणत्रय स्तंभ श्री संतमहातीर्थम तथा स्वभार्यायाश्च प्रां पुत्र्याः ठ. राणुकुक्षि श्रीसोखुकायाः पु ं प्रतिष्ठित श्री ऋषभदेवप्रमुखदेवालंकृतोयमभिनवः समंडपः श्रीअष्टापदमहा
तीर्थावतारनिरुपम प्रधानप्रासादः कारितः ॥ छ ॥ प्रासादैर्गगनांगणप्रणयिभिः पातालमूलंकषै कसारैश्च
सितैः सिताम्बरगृहैनीलैश्च लीलावनैः ॥ येनेयं नयनिर्जितेंद्रसचिवेनालंकृतालं - क्षितिः क्षेमैकायतनां चिरायुरुदयी
श्रीवस्तुपालोस्तु सः ॥ १ ॥ संदिष्टं तव वस्तुपाल बलिना विश्वत्रयीयात्र कान्
मत्वा ना
रदतश्चरित्रमिति ते हृष्टोस्मि नंद्याश्विरं || नार्थिम्यः कुधमर्थितः प्रथयसि स्वल्पं न दत्से नच स्वश्लाघां बहु
१री. श्री थे. रा. पा. 333 31. जर्जेस खाने मशीन्स.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com