SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख मात्वा भानु भोजराजे प्रयाते श्रीमुंजोपि स्वर्गसाम्राज्यमाजि ॥ एकः संप्रत्यर्थिनां वस्तुपालस्तिष्टत्यश्रुस्पंदनिष्कंदनाय ॥ ४ ॥ चौलुक्यक्षितिपालमोलसचिव त्वस्कीर्तिकोलाहलौलो. क्योपि विलोक्यमानपुलकानंदाश्रुभिः श्रूयते ॥ किं चैषा कलिदूषितापि भवता प्रासादवापीप्रपाकूपारामसरोवरप्रभृतिभिधीत्रो पवित्रीकृता ॥ १ ॥ स श्रीतेजःपालः सचिवश्चिरकालमस्तु तेजस्वी ॥ येन वयं निश्चिताश्चिंतामणिनेव नंदामः ॥ ६ ॥ लवणप्रसादपुत्रश्रीकरणे लवणसिंहजनकोसौ ॥ मंत्रित्वमत्र कुरुतां कल्पशतं कल्पतरुकल्पः ॥ ७ ॥ पुरा पादेन दैत्यारैर्भुवनोपरिवर्तिना ॥ अधुना वस्तुपालस्य हस्तेनाधः कृतो बलिः ॥ ८ ॥ दयिता ललितादेवी तनयमवीतनयमाप सचिवेंद्रात् ॥ नाम्ना जयंतसिंह जयंतमिन्द्रासुलो. मपुत्रीव ॥९॥ [एते ]श्रीगुर्जरेश्वरपुरोहित ठ. श्रीसोमेश्वरदेवस्य स्तंभतीर्थेत्र कायस्थवंशे वाजड. नंदनः ॥ प्रशस्तिमेतामलिखत् जैत्रसिंह ध्रुवः सुधीः ॥ १ ॥ वाहडस्य तनुजेन सूत्रधारेण धीमता ॥ एषा कुमारसिंहेन समुत्कीर्णा प्रयत्नतः ॥ २ ॥ श्रीनेमेस्त्रिजगद्भर्तुरम्बायाश्च प्रसादतः ॥ वस्तुपालान्वयस्यास्तु प्रशस्तिस्वस्तिशालिनी ॥३॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy