SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गिरनारना लेखो नं. १ अनुजेन सं. ७६ वर्षपूर्व गुर्जरमंडले धवलक्ककप्रमुखनगरेषु मुद्राव्यापारान् व्यापृण्वतामहं श्रीतेजःपालेन च श्रीशत्रु जयार्बुदाचलप्रभृतिमहातीर्थषु श्रीमदण हिलपुरभृगुपुरस्तंभनकपुरस्तंभ तीर्थदर्भवतीषवलक्ककप्रमुख नगरेषु तथा अन्यसमस्तस्थानेष्वपि कोटिशोभिनवधर्मस्थानानि प्रभूतजीर्णोद्धाराश्च कारिताः ॥ तथा सचिवेश्वर श्रीवस्तुपालेन इह स्वय निर्मापि - तश्रीशत्रुंजयमहातीर्थावतारश्रीमदादि तीर्थंकर श्रीऋषभदेवस्तंभनकपुरावतार श्रीपार्श्वनाथदेव सत्य पुरावतार श्रीमहावीरदेवप्रशस्तिसहितकश्मीरावतार श्री सरस्वती मूर्तिदेवकुलिकाचतुष्टय जिनयुगल अम्बावलोकनाशाम्बप्रद्युम्नशिखरेषु श्रीनेमिनाथदेवालंकृत देवकुलिकाचतुष्टयतुरगाधिरूढस्वपितामहमहं. श्रीसोमनिजपितृ ठ. श्रीआशाराजमूर्त्तिद्वितयचारुतोरणत्रयश्रीनेमिनाथदेवआत्मीयपूर्वजाग्रजानुजपुत्रादिमूर्त्तिसमन्वित सुखोदघाटनकस्तंभ श्रीअष्टापदमहातीर्थप्रभृति अनेककीर्तनपरं पराविराजिते श्रीनेमिनाथदेवाधिदेवविभूषितश्रीमदुज्जयंतमहातीर्थ आत्मनस्तथास्वधर्मचारिण्याः प्राग्वाटजातीय ठ. श्रीकान्हडपुत्र्याः ठ. राणूकुक्षिसंभूताया महं श्रीललितादेव्याः पुण्याभिवृद्धये श्रीनागेंद्रगच्छे भट्टारकश्री महेंद्रसूरिसंताने शिष्यश्रीशांति सूरिशिष्यश्रीआणंद सूरिश्रीअमरसूरिप दे भट्टारक श्रीहरिभद्रसूरिपट्टालंकरणप्रभुश्री विजय सेनसूरिप्रतिष्ठितश्री अजितनाथ - देवादिविंशतितीर्थंकरालंकृतयोमभिनवः समंडप : श्रीसमेतमहातीर्थावतारप्रासादः कारितः ॥ पीयूषपूरस्य च वस्तुपालमंत्रीशितुश्चायमियान् विभेदः ॥ एकः पुनजीवयति प्रमीतं प्रमीयमाणं तु भुवि द्वितीयः ॥ १ ॥ श्री श्रीदयितेश्वरभृतयः संतु कचित् तेपि ये प्रीणंति प्रभविष्णवोपि विभवैर्नाकिंचनं कंच न ॥ सोयं सिंचति कांचनैः प्रतिदिनं दारिद्यदावानलप्रम्लानां पृथिवीं नवीनजलदः श्रीवस्तुपालः पुनः ॥ २ ॥ भ्रातः पातकिनां किमत्र कथया दुर्मत्रिणामेतया येषां चेतसि नास्ति किंचिदपरं लोकोपकारं विना || नन्वस्यैव गृणान्गृणीहि गणशः श्रीवस्तुपालस्य यस्तद्विश्वोपकृतित्रतं चरति यत्कर्णेन चीर्ण पुरा ॥ ३ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat १५ www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy