SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ १०२०७ ગિરનારના લેખા નં. ૧ વિ. સં. ૧૨૮૮ ફાગણ સુઢિ ૧૦ બુધવાર ગિરનાર પર્વત ઉપર વસ્તુપાલ અને તેજપાલના મંદિરના પશ્ચિમ દરવાજા ઉપર એક લેખગાળ શિલા છે. તેના ઉપર નીચેની ૧૨૦ અક્ષરાવાળી ૧૩ પંક્તિએ કૅતરેલી છે. લિપિ ઘણી ખરી સ્પષ્ટ છે, અને લખાણ એકદરે શુદ્ધ છે. अक्षरान्तर ॥ - नमः श्रीसर्वज्ञाय ॥ पायान्नेमिजिनः स यस्य क [ थितः ] स्वामीकृतागस्थितावग्रेरूपदिदृक्षया स्थितवते प्रीते सुराणां प्रभौ ॥ काये भागवते [ वनेव-क ] शंसंतामिदशा मपि .... 0.00 [ द्विपोलाबिबे ] [ वनाजवे ] ॥ १ ॥ स्वस्ति श्रीविक्रमसंवत् १२८८ वर्षे फागुण शुदी १० बुषे श्रीमदण हिल Shree Sudharmaswami Gyanbhandar-Umara, Surat पुरवास्तव्यप्राग्वाटान्वयप्रसूत ठ० श्रीचंडपात्मज ठ० श्रीचंडप्रसादांगज ठ० श्री सोमतनुज ठ. श्रीआशाराजनं दनस्य ठ. श्रीकुमारदेवीकुक्षिसंभूतस्य ठ. श्रीलुणिगमहं श्रीमालदेवयारेनुजस्य महं. श्री तेजःपालाग्रजन्मनो महामा त्यश्रीवस्तुपालस्यात्मजे महं श्रीललितादेवीकुक्षिसरोवरराजहंसायमाने महं. श्रीजयतसिंह सं. ७९ वर्षपूर्व स्तंभ तीर्थमुद्राव्यापारान् व्यापृण्वति सति सं. ७७ वर्षे श्रीशत्रुंजयोज्जयंतप्रभृतिमहातीर्थयात्रोत्सवप्रभावाविर्भूतश्रीमद्देवाधिदेवप्रसादासादितसंघाधिपत्येन चौलुक्यकुलन मस्त लप्रकाशनैकमार्चंडमहाराजा घिर। जश्री लवणप्रसाद दवे सुतमहाराजश्रीवीरघवलदेवप्रीतिप्रतिपन्नराज्यसर्वैश्वर्येण श्रीशारदाप्रतिपन्नापत्येन महामात्य श्री वस्तुपालेन तथा री. सी. थे. री. म. पा. ३२८ डा. जस ने सीन्स. www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy