________________
गुजरातना ऐतिहासिक लेख
४१ सरोवरस्येव सहकारः ६५ तेन श्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थले वापीकूपनिपानकाननसरः प्रासादसत्रादिका ॥ धर्म्मस्थानपरंपरा तिरुचिरा चक्रेथ जीर्णोद्धृता व्याख्यातुं किमु शक्यते यदि परं सा मेदि -
४२ निमोदनी ६६ शंभो: श्वासंगतागतानि गणयेद्यः सन्मतिर्योऽथवा नेत्रोन्मीलनमीलनानि कलयेन्मार्कंडनाम्नो मुनेः संख्यातुं हृदि चंद्रसीधुकणिकामेतामपेतापरव्यापारः शुभसत्रकीर्त्तनततिं सोप्युज्जिहीते न हि
४३ ६७ सदाप्रवर्ततां कीर्त्तिरश्वराजस्य शाश्वती ॥ सुकर्तुमुपकर्तुं च जानीते यस्य संततिः ६८ आसीच्चंडपमंडितान्वयगुरुः संशुद्धबुद्धिः साधुर्हेममतिश्चचारुचरितः
श्रीशांति
४४ सूरिस्ततोप्याचंद्रामरसूरिणः समुदयचंद्रांशुदीधयुतिः ६९ श्री जैन शासवनी नवनीरवाहः श्रीमांस्ततो नविद्यविद्यः ख्यातस्ततो मेरुमुनीश्वरो ७० ज्ञाना
0.0
...
Shree Sudharmaswami Gyanbhandar-Umara, Surat
...
४१ मृतक्षमापात्रं । सूरिरस्त्युदयप्रभः मौक्तिकानीव सूक्तानि । भांतियत्प्रतिभांबुधेः । ७१ एतद्धर्म्मस्थानं स्थानस्य तस्य यः कर्त्ता तावदद्वयमिदमुदिया दुदयत्ययमर्बुदो यावत् ( ७२ ) श्री सोमेश्वरदेवश्चुलुक्यनरदेव सेवितपाद
...
४६ युगः ॥ रचयांचकार रुचिरां धर्म्मस्थानप्रशस्तिमिमां ॥ ७३ ॥ श्रीनेमेरंबिकायाश्च प्रसादादर्बुदाचले || वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ ॥ गजधरकान्हडस्य पुत्रकडुबाकेन प्रशस्तिरियमुत्कीर्णा ॥
४७ श्रीविक्रमसंवत् १२६७ वर्षे फाल्गुन वदि १० सौम्यदिने
...
www.umaragyanbhandar.com