SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख ४१ सरोवरस्येव सहकारः ६५ तेन श्रातृयुगेन या प्रतिपुरग्रामाध्वशैलस्थले वापीकूपनिपानकाननसरः प्रासादसत्रादिका ॥ धर्म्मस्थानपरंपरा तिरुचिरा चक्रेथ जीर्णोद्धृता व्याख्यातुं किमु शक्यते यदि परं सा मेदि - ४२ निमोदनी ६६ शंभो: श्वासंगतागतानि गणयेद्यः सन्मतिर्योऽथवा नेत्रोन्मीलनमीलनानि कलयेन्मार्कंडनाम्नो मुनेः संख्यातुं हृदि चंद्रसीधुकणिकामेतामपेतापरव्यापारः शुभसत्रकीर्त्तनततिं सोप्युज्जिहीते न हि ४३ ६७ सदाप्रवर्ततां कीर्त्तिरश्वराजस्य शाश्वती ॥ सुकर्तुमुपकर्तुं च जानीते यस्य संततिः ६८ आसीच्चंडपमंडितान्वयगुरुः संशुद्धबुद्धिः साधुर्हेममतिश्चचारुचरितः श्रीशांति ४४ सूरिस्ततोप्याचंद्रामरसूरिणः समुदयचंद्रांशुदीधयुतिः ६९ श्री जैन शासवनी नवनीरवाहः श्रीमांस्ततो नविद्यविद्यः ख्यातस्ततो मेरुमुनीश्वरो ७० ज्ञाना 0.0 ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ४१ मृतक्षमापात्रं । सूरिरस्त्युदयप्रभः मौक्तिकानीव सूक्तानि । भांतियत्प्रतिभांबुधेः । ७१ एतद्धर्म्मस्थानं स्थानस्य तस्य यः कर्त्ता तावदद्वयमिदमुदिया दुदयत्ययमर्बुदो यावत् ( ७२ ) श्री सोमेश्वरदेवश्चुलुक्यनरदेव सेवितपाद ... ४६ युगः ॥ रचयांचकार रुचिरां धर्म्मस्थानप्रशस्तिमिमां ॥ ७३ ॥ श्रीनेमेरंबिकायाश्च प्रसादादर्बुदाचले || वस्तुपालान्वयस्यास्तु प्रशस्तिः स्वस्तिशालिनी ॥ ७४ ॥ गजधरकान्हडस्य पुत्रकडुबाकेन प्रशस्तिरियमुत्कीर्णा ॥ ४७ श्रीविक्रमसंवत् १२६७ वर्षे फाल्गुन वदि १० सौम्यदिने ... www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy