________________
वीरधवलना समयमो शिलालेख ३१ वनीयकीर्तिलहरीप्रक्षालितक्ष्मातलः । श्रीगंगाभिधया मुदीरजनि यद्वत्त्नानुरागा__ दभूत् ॥ को नाप्तप्रमदो नदोलितशिरा नोबूतरोमापुमान् ॥ ५० अनुसृतसज्जनस
रणिधरणिगनामा बभूव तत्तनवः ॥ स्वप्रव्रज(जे) यथा ३२ गुणिना हारेणेव स्थितं येन् ॥ ५१ ॥ त्रिभुवनदेवी तस्य त्रिभुवनविख्यातशील
संपन्ना दयिताभूदनयोः पुनरंगं द्वधा मनस्त्वेकं ॥ ५२ ॥ अनुपमदेवी देवीसाक्षा
द्दाक्षायणीव शीलेन तदुहिता सा दत्ताश्रीतेजःपाल ३३ पत्येभूत् ॥ ५३ ॥ इयमनुपमदेवी। दिव्यव्रतप्रसूनव्रततिरजनितेजः पालमंत्रीशपत्नी
नयविनयविवेकैनित्यदाक्षिण्यधामप्रमुख गुणगणेंदुद्योतिताशेषगोत्रा ५४ लावण्य
सिंहस्तनयस्तयोरयं रयं जयतें३४ दियदुष्टवाजिनां लब्ध्वापि मीनध्वजमंगलं वयः प्रयाति धर्मेकविधायिना धु(ध्व).
ना ५५ श्रीतेजपालतनयस्य गुणानमुष्यश्रीलुणसिंहकृतिनः कति न स्तुति
श्रीबंधनोद्धरतरैरपि यैः समंताबुद्धीमतानिजगतिक्षि३५ यतेस्म कीर्तिः ५६ गुणधननिधानकलशः प्रगटोयमसेवितश्चखलसप्पैः उपचय
मयते सततं सुजनैरुपजीव्यमानोऽपि ॥ ५७ मल्लदेवसचिवस्य नंदनः पूर्णसिंह
इति लीलुकासुतः तस्य नंदति सुतोऽयमल्हण३६ देविभूः सकृतवेशपेथडः ॥ ५८ अभूदनुपमा पत्नी तेजःपालस्य मंत्रिणः लावण्य
सिंहनामायमायुष्मानेतयोः सुतः ।। ५९ ॥ तेजःपालेन पुण्यार्थ तयोः पुत्रकल
त्रयोः हयं श्रीनेमिनाथस्य तेने तेनेदमबुदे ६० ३७ तेजःपाल इति क्षितींदुसचिवः शंखोज्वलाभिः शिलाश्रेणीभिः स्फुरदिंदुकुंदरु
चिरं नेमिप्रभोमंदिरं ॥ उच्चैमंडपमत्र राजतिजिनावासद्विपंचाशतं तत्पाश्वेषु बला
नकं च पुरतो निष्पादयामासिवान् ६१ श्रीमचंड ३८ पसंभवः समभवचंडप्रसादस्ततः सोमस्तत्प्रभवोऽश्वराज इति तत्पुत्राः पवित्राशयाः
श्रीमस्लूणिगमल्लदेवतनयाः श्रीवस्तुपालद्वयास्तेजःपालसमन्विता जिनमतारामा
नमन्नीरदाः ॥ ६२ श्रीमंत्रीश्वरवस्तुपालतनयः श्रीजै३९ त्रसिंहाद्कयस्तेजः पालसुतश्च विश्रुतमतिर्लावण्यसिंहाभिधः एतेषां दशपुत्रयः (१)
करिवरस्कंधाधिरुढाश्चिरं राजंतेजिनदर्शनार्थगतयो दिङ्नायकानामिव ६३ मुड्नीनामिव पृष्ठतः करिदधुः स्वेष्टप्रतिष्ठाजुषा तन्मूर्तिर्विमलाश्मखन्नकमताः कांतासमेता दश चौलुक्यक्षितिपालवीरधवलस्याद्वैतबाहुः सुधीस्तेनःपाल इति व्यधापयदयं श्रीवस्तुपालानुजः ॥ ६४ तेजःपालः सकलत्रः जायाजीव्यस्य वस्तुपालस्य सविधे विभाति सफलः
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com