________________
गुजरावना ऐतिहासिक लेख २१ त्यासीत्तनूजस्ततः । यश्चौडनषकुमारपानृपतिप्रत्यार्थिभावागतं मात्रासत्वसमं च
मालवपतिं बल्लालमाब्धवान् ३५ शत्रुश्रेणीगलक्दिलनोनिद्रर्निवंशधारो धारावर्षः
समजनि सुतस्तस्य विश्वप्रशस्यः ॥ क्रोधाक्रांतेप्य२२ धनवसुधानिश्चले यत्र जाताच्योतन्नेत्रोत्पलजलकणाः कौंकगाधीशपत्न्यः ३६ सोय
पुनर्दाशरथिः पृथिव्यामव्याहतोजाः स्फुटमुञ्जगाम । मारीचवैरादिवयोऽधुनापि
(स्वं) राज्यमव्ययमतिः करोति २७ सामं२३ तसिंहसमितिक्षितिविक्षतौजाः श्रीगुर्जरक्षितिपरक्षणदक्षिणाभिः । प्रल्हादनस्तदनुनो
दनुजोत्तमारि चारित्रमत्र पुनरुज्वलयांचकार ३८ देवीसरोजासनसंभवा किंकामप्रदा
किं सुरसौरभेयी प्रल्हादनाकारधरा२४ धरायामायातवत्येष न निश्चयो मे ३९ धारावर्षसुतोयं जयति श्रीसोमसिंहदेवो यः ।
पितृतः शौर्य विद्यां पितृव्यकाद्दानमुमयतो जगृहे ४० मुक्ता (क्ता )विप्रकरा
नरातिनिकरानिर्जित्य तरिकचन प्रापसंप्रति सोम । २५ सिंहनृपतिः सोमप्रकाशं यशः । मेनोर्वीतलमुज्वलं रचयताप्पुन्नाम्यतामीर्षया सर्वे.
षामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ४१ वसुदेवस्येव सुतः श्रीकृष्नः कृप्न
राजेदेवोस्य मात्राधिकप्रताप यशोह२६ (द )यासंश्रितो जयति १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृत
क्रमेण च कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः प्रथि ।। ४३ दयि
ता ललितादेवी सुनयमती तनयमापसचिवेंद्रात् नान्मा जयंत२७ सिंह जयंतमिंद्राप्तु(त्पु )लोमपुत्रीव ॥ ४४ ॥ यः शैशवे विनयवैरिणि देव.
धायं धत्ते नय रचि ( तदा ) यगणोदयं च । सायं मनोभवपराभवनागरूकरूपो
न कं मनसि चुंबति चैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं२८ तसिंहोस्तु । कामादपिकं रूपं निरूप्यते यस्य दानं च ॥ १६ ॥ श्रीतेजःपालः
सचिवश्चिरमस्तु । तेजस्वीयेन जना निश्चिताश्चितामणिनव नंदति ॥ ४७ यच्चाण
क्यामरगुहमरुद्वयाधिशुक्रादिकानां प्रागुत्पाद्यं व्यधित सुचरितं । २९ मंत्रिणां बुद्धिधाम्नां ॥ चक्रेभ्यासः स खलुविधिना नूनमेनं विधातुं तेजःपालः
कथमितरथा धिक्य (तां प्राप्य ) प तेषु ॥ ४८ ॥ अस्तिस्वस्तिनिकेतनं तनुभ्र (भृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुतिले पालयन् ।
आत्मीयं ब३० हु मन्यते नहि गुणग्रामं च कामंदकिश्चाणक्योपि चमत्करोति न हू ( हृ ) दि ।
प्रेक्षास्पदं प्रेक्ष्य यं ॥ ४९ ॥ इनश्चमहं श्रीतेजःपालस्य पल्या श्रीअनुपदेव्या पित्तृवंशवर्णनं । प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावतिवास्तव्यस्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com