SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ गुजरावना ऐतिहासिक लेख २१ त्यासीत्तनूजस्ततः । यश्चौडनषकुमारपानृपतिप्रत्यार्थिभावागतं मात्रासत्वसमं च मालवपतिं बल्लालमाब्धवान् ३५ शत्रुश्रेणीगलक्दिलनोनिद्रर्निवंशधारो धारावर्षः समजनि सुतस्तस्य विश्वप्रशस्यः ॥ क्रोधाक्रांतेप्य२२ धनवसुधानिश्चले यत्र जाताच्योतन्नेत्रोत्पलजलकणाः कौंकगाधीशपत्न्यः ३६ सोय पुनर्दाशरथिः पृथिव्यामव्याहतोजाः स्फुटमुञ्जगाम । मारीचवैरादिवयोऽधुनापि (स्वं) राज्यमव्ययमतिः करोति २७ सामं२३ तसिंहसमितिक्षितिविक्षतौजाः श्रीगुर्जरक्षितिपरक्षणदक्षिणाभिः । प्रल्हादनस्तदनुनो दनुजोत्तमारि चारित्रमत्र पुनरुज्वलयांचकार ३८ देवीसरोजासनसंभवा किंकामप्रदा किं सुरसौरभेयी प्रल्हादनाकारधरा२४ धरायामायातवत्येष न निश्चयो मे ३९ धारावर्षसुतोयं जयति श्रीसोमसिंहदेवो यः । पितृतः शौर्य विद्यां पितृव्यकाद्दानमुमयतो जगृहे ४० मुक्ता (क्ता )विप्रकरा नरातिनिकरानिर्जित्य तरिकचन प्रापसंप्रति सोम । २५ सिंहनृपतिः सोमप्रकाशं यशः । मेनोर्वीतलमुज्वलं रचयताप्पुन्नाम्यतामीर्षया सर्वे. षामिह विद्विषां नहि मुखान्मालिन्यमुन्मूलितं ४१ वसुदेवस्येव सुतः श्रीकृष्नः कृप्न राजेदेवोस्य मात्राधिकप्रताप यशोह२६ (द )यासंश्रितो जयति १२ इतश्च अन्वयेन विनयेन विद्यया विक्रमेण सुकृत क्रमेण च कापि कोऽपि न पुमानुपैति मे वस्तुपालसदृशो दृशोः प्रथि ।। ४३ दयि ता ललितादेवी सुनयमती तनयमापसचिवेंद्रात् नान्मा जयंत२७ सिंह जयंतमिंद्राप्तु(त्पु )लोमपुत्रीव ॥ ४४ ॥ यः शैशवे विनयवैरिणि देव. धायं धत्ते नय रचि ( तदा ) यगणोदयं च । सायं मनोभवपराभवनागरूकरूपो न कं मनसि चुंबति चैत्रसिंहः ॥ ४५ श्रीवस्तुपालपुत्रः कल्पायुरयं जयं२८ तसिंहोस्तु । कामादपिकं रूपं निरूप्यते यस्य दानं च ॥ १६ ॥ श्रीतेजःपालः सचिवश्चिरमस्तु । तेजस्वीयेन जना निश्चिताश्चितामणिनव नंदति ॥ ४७ यच्चाण क्यामरगुहमरुद्वयाधिशुक्रादिकानां प्रागुत्पाद्यं व्यधित सुचरितं । २९ मंत्रिणां बुद्धिधाम्नां ॥ चक्रेभ्यासः स खलुविधिना नूनमेनं विधातुं तेजःपालः कथमितरथा धिक्य (तां प्राप्य ) प तेषु ॥ ४८ ॥ अस्तिस्वस्तिनिकेतनं तनुभ्र (भृतां श्रीवस्तुपालानुजस्तेजःपाल इति स्थिति बलिकृतामुतिले पालयन् । आत्मीयं ब३० हु मन्यते नहि गुणग्रामं च कामंदकिश्चाणक्योपि चमत्करोति न हू ( हृ ) दि । प्रेक्षास्पदं प्रेक्ष्य यं ॥ ४९ ॥ इनश्चमहं श्रीतेजःपालस्य पल्या श्रीअनुपदेव्या पित्तृवंशवर्णनं । प्राग्वाटान्वयमंडनैकमुकुटः श्रीसांद्रचंद्रावतिवास्तव्यस्त Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy