SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ राजा वीरधवलना समयनो शिलालेख ११ लेन वस्तुपालोयं मदयति कस्य न हृदयं मधुमासो माघवेनेव १९ पंथानमेको न कदापि गच्छेदिति स्मृतिप्रोक्तमिव स्मरतौ सहोदरौ दुर्धरमेाहचैारे संभूय धर्मा · ध्वनि तौ प्रवृत्तौ २० इदं सदा सो १२ दरयोरुदेतु युगं युगव्यायतदोर्युगश्री ( श्रि ) युगे चतुर्थेप्यनृणेन येन कृतं कृतस्यागमनं युगस्य २१ मुक्तामयं शरीरं सोदरयोः सुचिरमेतयोरस्तु मुक्तामयं किलमहीवलयमिदं भाति यत्कीर्त्या २२ पा १३ कोत्पत्तिनिमित्तौ यद्यपि पाणी तयोस्तथाप्येकः वामोभूदनयोर्न तु सोदरयोः कोऽपि दक्षिणयोः । २३ धर्म्मस्थानां कितामूर्वी सर्वतः कुर्वतामुना दत्तः पादो बलाद्वंधुयुगलेन कलेर्गले २४ इतश्चौलुक्यवीरा १४ णां वंशे शाखाविशेषकः अर्णोराज इति ख्यातो जातस्तेजोमयः पुमान् २५ तस्मादनंतरमनंतरितप्रतापः प्रापक्षितिं क्षतरिपुर्लवणप्रसादः । स्वगीपगाजलवलक्षितशंखशुभ्रा बभ्रामयस्य लवणाब्धिमतीत्य कीर्तिः १५ १६ सुतस्तस्मादासीद्दशरथककुत्स्थप्रतिकृतेः प्रतिक्ष्मापालानां कवलितबलो वीरधवलः । यशः पूरे यस्य प्रसरति रतिक्लांतमनसामसाध्वीनां भग्नाऽभिसरणकला. यां कुशलता २७ चौलुक्यः सुकृती स वीरधवलः क १६ जपानां जपं यः कर्णेपि चकार न प्रलपतामुद्दिश्य यौ मंत्रिणौ । आभ्यामभ्युदयातिरेकरुचिरं राज्यं स्वभर्तुः कृतं वाहानां निवहा घटाः करटिनां बद्धाश्च सौधाङ्ग २८ तेन मंत्रीद्वयेनायं जानेजानूपवर्तिना ब ( प्र ) १७ भुर्भुजद्वयेनेव सुखमाश्लिष्यति श्रियं २९ इतश्च गौरीवरस्व ( ध ) सुरभूषरससंभवोयमस्त्यर्बुदः ककुद मद्रिकदंब कस्यमंदाकिनीं घनजटे दधदुत्तमांगे यः श्यालकः शशिमृतोऽभिनयं करोति ३० कचिदिह विहरंतीर्वी १८ क्ष्यमाणस्य रामाः प्रसरति रतिरंतर्मोक्षमाकांक्षतोऽपि वचन मुनिभिरर्थ्यां पश्यतस्तीर्थवीथीं भवति भवविरक्ताधीरधीरात्मनोऽपि ३१ श्रेयः श्रेष्ठवशिष्ठहामड ( हु ) तभुक्कुंडान्मृतंडात्मजप्रद्योताधिकदेहदीधितिभ १९ रः कोप्याविरासीन्नरः । तं मत्वा परमारणैकरसिकं स व्याजहारश्रुतेरराधारः परमार इत्यजनि तन्नामाथ तस्यान्वयः ३२ श्रीधूमराजः प्रथमं बभूव भूवासवस्तत्र नरेंद्रवंशे । भूमीभृतो यः कृतवानभिज्ञानूर ( प ) क्षद्वयोच्छे २० दनवेदनासु ३३ धंधुकघुवभटादयस्ततस्ते रिपुद्विपघटा जितोभवत् । यत्कुलेऽजनि जगन्मनोरमो रामदेव इति कामदेवजित् ३४ रोदः कंदरवर्तिकीर्तिलहरी लिप्तामृतांशुद्युतेरप्रद्युम्नवशोयशोधवल इ લેખ ર Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy