SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख अक्षरान्तर १ ०वंदे सरस्वती देवीं याति या कविमानसं नीयमाना निजेनेव यानमानसवा सिना १ यः शांतिमानण्यरु( णः) प्रकोपे शांतोऽपि दीप्तःस्मरनिग्रहाय निमी लिताोऽपि समप्रदर्शी स वः शिवायास्तु शि२ वातनूजः २ अणहिपुरमस्ति स्वस्तिपात्रं प्रजानामजरजिद्रघुतुल्यैः पाल्यमानं चुलुक्यैः चिरमतिरमणीनां यत्र वक्ते(कें )दुमंदीकृत इव सितपक्षप्रक्षयेप्यंधकारः ३ तत्र प्राग्वाटान्वयमुकुटं कुटजप्रसून३ विशदयशाः दानविनिर्जितकल्पद्रुमखंडचंडपः समभूत ४ चंडप्रसादसंज्ञः स्वकुलप्रासादहेमदंडोऽस्य प्रसरत्कीर्तिपताकः पुण्यविपाकेन सूनुरभूत् ५ आत्म गुणैः किरणैरिव सोमो रोमोद्गमं सतां कु४ वन् उदगादगाधमध्याहुग्धोदघिबांधवात्तस्मात् ६ तस्मादननि जिनाधिनाथभक्ति विभ्राणः स्वमनसि सश्वराजः तस्यासीद्दयिततमाकुमारदेवी देवीव त्रिपुररिपोः कुमारमाता ७ तयोः प्रथमपु५ त्रोऽभून्मंत्रीलूणिगसंज्ञया दैवादवाप बालोपि सालोक्यं वासवेन सः ८ पूर्वमेव सचिवः सकोविदैर्गण्यते स्म गुणवत्सु लूणिगः यस्य निस्तुषमतेमनीषयाधिकृतेव धिषणस्य धीरपि ९ श्रीमल्लदेवश्री ६ तमल्लिदेवस्तस्यानुजो मंत्रिमतल्लिकोऽभूत् बभूव यस्यान्यधनांगनासु लुब्धा न बुद्धिः शमलब्धबुद्धेः १० धर्मविधाने भुवनपिछ( छि )दपिधाने विभिन्नसंधाने सृष्टिकृता न हि सृष्टः प्रतिमल्लो मल्लदेव७ स्य ११ नीलनीरदकदम्बकमुक्तश्वेतकेतुकिरणोद्धरणेन मल्लदेवयशसा गलहस्तो हस्तिमल्लदशनांशुषु दत्तः १२ तस्यानुजो विजयते विजितेंद्रियस्य सारस्वतामृ. तकृताद्भुतहर्षवर्षः श्रीवस्तु८ पाल इति भालतलस्थितानि दौख्याक्षराणि सुकृती कृतीनां विलुपन् १३ विरयचति वस्तुपालचुलुक्यसचिवेषु कविषु च प्रवरः न कदाचिदर्थहरणं श्रीकरणे काव्यकरणे वा १४ तेजःपालः पालितस्वा९ मितेजः पुंजः सोयं राजते मंत्रिराजः दुर्वृत्तानां शंकनीयः कनीयानस्य भ्राता विश्वविभ्रांतकीर्तिः १५ तेजःपालस्य विष्णोश्च कः स्वरूपं निरुपयेत् स्थितं जगत्रयासूत्रं यदियोदरकंदरे १६ जाल्लूमाकुसाकु. १० वनदेवीसोहगावयजुकाख्याः पदमलदेवी चैषां क्रमादिमाः सप्त सौंदर्यः१७ एतेऽश्व राजपुत्रा दशरथपुत्रास्त एव चत्वारः किल पुनरवनावेकोदरवासलोभेन १८ अनुजन्मना समेतस्तेजःपा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy