SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ २४८ गुजरातमा ऐतिहासिक लेख अक्षरान्तर पतरुं पहेलं (पहेली बाजु) प्रापुः सखिस्वन( म )चलं रिपवो दुरन्ताः। तस्माद्बभूव मुवि विश्रुतकीर्तिपुंज श्रीमोजदेव इति शत्रु(क!) जनस्य दंडी। दग्धाः( )प्रताप सिलिना रिपुयक्षसां सि निः कंटकं किल चकार चिरेण राज्यं ॥ तत्पादकमलध्याता कन्यकुब्ज विनिश्रुतः वंशे श्रवण भद्राणां सुरादित्वो नरा(रोत्तमः ॥ साहवाहनसंग्रामे अन्येषामपि भूभुजां ॥ हत्वा योषां स्थिरां लक्ष्मी भोजदेवे चकार यः एवं कुर्वन (न)सौ क्षीणमुराणां धुरि वर्तिना । सुरादित्येति यन्नाम य(च ?) तस्य हि शोमते ॥ तत्पुत्र श्रीजसोराज संगमखेटमंडले । भुंजन्वृत्ति सदा धर्मी धर्मायातितरां बभौ । आकार्यामात्यपुत्रा(त्रां )श्व प्रधानां देशवासि नः अनुमति प्रार्थयामास विदितं वो पराक्रमं । सम्मतस्तै स्वधर्मेण गत्वा श्रीनर्मदातटे। वस(स)रैविक्रमादित्यैः शतैरेकादशैस्तथा ॥ व्युत्ररैर्मार्ग मासेस्मिनसोमे सोमस्य पर्वणि । स्नात्वा गरूरनज्ञातः कृत्वा देवच्च(वार्च)नादिकान् ॥ मणाया सङ्गमे रम्ये मणेश्वर सिवालये। दक्षिणमूति सिवेन मार्गे पहेलं पतरु बीजी बाजु । णोदकपूर्वकं ॥ श्रीघण्टेश्वरदेवाय ग्राम विलुहज(?)ददौ । घण्टापल्यां तथा ग्रामे शतं भूमेः सुसोभनं ॥ चतुराघाटनोपेत्तदा । नमेतददौ स्थिरं । उपकाराय सर्वेषा मत्कपाप विहूतये ॥ उ. दकग्राहकः तत्र महाव्रतधरोमुनि । दिनकरो नाम यः साक्षाकपालीव संकरः ॥ एतदत्तं मया दान पालनीयं नरोत्तमैः सिवस्य धर्ममिच्छद्भिः कल्याणमिहजन्मनि । सामान्योयं धर्मसेतुः नृपाणां कालेकाले पालनीयो भवद्भिः । सर्वानेतान्भाविना पार्थिवेन्द्रान् । भूयोभूयो याचते रामभद्रः॥ बहुमिर्वसुधा भुक्ता राजानः सगरादिभिः। यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं ॥ षष्टिः वर्षसहस्राणि बीजुं पतरुं पहेली बाजु स्वर्गेतिष्ठति भूमिदः । आच्छेता चानुमंता च तान्येव नरके वसेत ।। स्वर्णमेक गवामेका भूमेरप्यक मगुल( ? )हरन्नरकमायाति यावदाइत संप्लवं ॥ विध्याटवीष्वतोयासु सुष्ककोटरवासिनः कृष्णसीमिजायन्ते भूमिहर्ता नराश्च ये ॥ वालस्यान्वय संभूत कायस्थ ऐबलात्मजः सासनं सोहिकोनाम राज्ञाभ्यर्थ( न )या करोत् ।।। उनातिरिकमज्ञानाल्लिखितं सासनेत्र यत् । प्रणाम मेव कर्तव्यं संतः सर्व सहायतः । मंगलमहाश्रीः। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy