SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ २४५ हस्तिकुंडिना धवलनो बीजापुरनो लेख ३० [व धने ]धिकं ॥[१६] गोधूममुद्गयवलवणराल[ का देस्तु मेयजातस्य । द्राणं प्रति माणकमेकमत्र सर्वेण दातव्यं ॥ [१७] बहुमिसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलं' ॥ [१८] रामगिरिनंद कलिते विक्रमकाले गते तु शुचिमा[ से।] ३१ [श्रीम ] लभद्रगुरोविदग्धराजेन दत्तमिदं ॥ [ १९ ] नवसु शतेषु गतेषु सु पण्णवतीसमधिकेषु माघस्य । कृष्णैकादश्यामिह समर्थित मंमटनृपेन (ण)॥ [२०] यावद्भूधरभूमिभानुभरतं भागीरथी भारती मास्व [द्भा]नि भुजंगराज भव[ नं] भ्राजभवांभोधयः। ति[ठं]३२ [त्यत्र सुरासुरेंद्रमहितं [जै ]नं च सच्छासनं श्रीमत्केशवसूरिसंततिकृते तावस्प भूयादिवं ॥ [२१] इदं चाक्षयधर्मसाधनं शासनं श्रीविदग्धराज्ञा(जेन )दत्तं ॥ संवत् ९७३ श्रीमंमट [राज्ञा(जेन) समर्थि] तं संवत् ९९६ ॥ [ शंखाकृति ] सूत्रधारोद्भव [शत ] योगेश्वरेण उत्कीर्णेयं प्रशस्तिरिति । જ મ ૧ છંદ અનુષ્યરૂ. ૨ મારવાડમાં માણી તરીકે ઓળખાય છે. ૩ % આ અનુ. ૫-૬ છંદ આયી. ૭ છંદ શાર્દૂલવિક્રીડિત. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy