SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ गुजरातना ऐतिहासिक लेख २५ नपयोपरांतरसुखामिष्वंगसंलालितो यः श्रीमान्हरिचर्म उत्तममणिः सदशहारे गुरौ ॥ [२] तस्माद्व(ब)भूव मुवि भूरिगुणोपपेतो भूपप्र[ म्] तमुकुटार्थितपा[ द पीठः। श्रीराष्ट्रकूटकुलकाननकल्पवृक्षः श्रीमान्विदग्धनृपतिः प्रकटप्रतापैः ॥ [३] तस्माद्रूप.-. . तमा[ कीर्तेः ] परं भाजनं संभूतः सुतनुः सुतोतिमतिमान्छी (श्री) मंमटो विश्र(श्रु )तः । येनास्मिन्निजराजवंशगगने चन्द्रायितं चारुणा तेनेदं पितृशासनं समधिकं कृत्वा पुनः पॉल्यते ॥ [ ४ ] श्रीबलभद्राचार्य विदग्धनृपपूजितं समभ्यर्च्य। अ(आ) चंद्रार्क यावद्दत्वं भवते मया २६ . .---' ॥ [५] [श्रीहस्ति ]कुंडिकायां चैत्यगृहं जनमनोहरं भक्त्या । श्रीमद्बलभद्रगुरोर्यद्विहितं श्रीविदग्धेने ॥ [६] तस्मिन्लो(लो). कान्समाहूय नानादेशसमाग[ तान् ] । आचंद्रार्कस्थितिं यावत्छाशनं दत्तमायं ॥ [७] [रू ]पक एको देयो वहतामिह विंशतः प्रवहणानां । धर्म- - - . -क्रयविक्रये च ती ॥ [८] संभृतगंब्या देयस्तथा वहंत्याश्च रूपकः श्रेष्ठः। घाणेघटे च कर्क देयः सर्वेण परिपाट्यो । [९] श्री[भट्ट] लोकदना पत्राणां चोल्लिका योशिका । पेल्लकपेल्लकमेतद्यूतक[रैः] शासनेदेयं ॥[१०] देयं पलास (२) पाटकमर्यादावर्तिक२८.----। प्रत्यरघ[टुं] धान्याढकं तु गोधूमयव पूर्ण' ॥[११]पे च पंचपलिका धर्मस्य विंशोपकस्तथा मारे । शासनमेतत्पूर्व विदग्धराजेन संदतं १३ ॥ [१२] [कर्पा]सकांस(स्य)कुंकुम पुर]मांजिष्ठादि सर्वमांडस्य । [द शदश पलानि भारे देयानि विक. - ॥ [१३] आदानादेवस्माद्भागद्वयमहतः कृतं गुरुणा । शेषस्तृतीयभागो विद्याधनमात्मनो विहितः ॥ [१०] राज्ञा तत्पुत्रपौत्रय गोष्ठया पुरजनेन च । गुरुदेवधनं रक्ष्यं नोपे [क्ष्यं हितमिमी) प्मुभिः ]" ॥ [१५] दत्ते दाने फलं दानापालिते पालनात्क । [भक्षितो] पेक्षिते पापं गुरुदे ૧ ઉપર લોક ૪ થામાં હરિવર્મન છે, જ્યારે અહી હરિવર્ખ લખ્યું છે. ૨ છંદ શાર્દૂલવિડિત. છંદ વસન્તતિલકા. ૪ કંદ શાર્દૂલવિક્રીડિત. ૫-૬ છંદ આર્યા. ૭ છંદ અનુષ્ટપુ. ૮-૧૨ ન. આયી. ૧-૧૪ ઈદ આર્યા. ૧૫ છેઃ અનુષ્ય, Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy