________________
हस्तिकुंडिना धवलनो बीजापुरनो लेख धनकलत्रपुत्रादिकं विलोक्य सकलं चलं दलमिवानिलादो[ लि]
तं । गरिष्ठगुणगोष्ठयदः समुददीधरद्धीरधीदारमतिसुंदरं प्रथम१८ तीर्थकृन्मंदिरं ॥ ३४ ( ३३ ) [ रक्कं ] वा रम्यरामाणां मणितारावराजितं ।
इदं मुखमिवाभाति भासमानवरालकं ॥ [ ३४ ] चतुरस[ पट्टज ? ] नघा[ ड्ड ] निकंशुभशुक्ति करोटकयुक्तमिदं । बहुभाजनराजि जिनायतनं प्रविराजति भोजनधामसमं ॥ ३६ (३५) विदग्ध
नृपकारिते जिनगृहे १९ तिजीणे पुनः समं कृतसमुताविह भवा[ बु घिरात्मनः। अतिष्ठिपत
सोप्यथ प्रथमतीर्थनाथाकृतिं स्वकीर्तिमिव मूर्ततामुपगतां सितांशुद्यति ॥ ३७ (३६) शांत्याचार्थस्त्रिपंचाशे सहसे शरवामियं । माघशुक्लत्रयोदश्यां सुप्रतिष्ठैः प्रतिष्ठिता ।। ३८ (३७) विदग्धनृपतिः
पुरा यदतुलं तुलादे२० ईदौ सुदानमवदानधीरिदमपीपलनाद्भुतं । यतो धवलभूपतिर्जिनपतेः स्वयं
सात्म[ जो रघट्टमथ पिप्पलोपेप[ दक् ]पकं प्राविशत् ॥ ३९ (३८) यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्लसत्पातालातुलमंडपामलतुला
मालंबते भूतलं । तावत्तार२१ खाभिरामरमणी[ग]षधीरध्वनिर्धमन्यत्र घिनोतु धार्मिकधियः [स]इप
लावि[ धौ] ॥ ४० (३९) सालंकारा समषिकरसा साधुसंधानबंधा लाध्यश्लेषा ललितविलसर्चा द्धताख्यातनामा । सद्वृत्ताच्या रुचिर
विरतिर्दुर्यमाधुयवर्या सूयाचार्य यरचि रमणीवा२२ वि[ रम्या ] प्रशस्तिः ॥ ४१ (४०)* संवत् १०५३ माघशुक्ल १३
रविदिने पुष्यनक्षत्रे श्रीरि(ऋषभनाथदेवस्य प्रतिष्ठा कृता महाध्वजचारोपितः ॥ मूलनायकः ॥ नाहकजिंदजसशंपपूरभद्रनागपोचि.
[स्थ ]श्रावकगोष्ठिकैरशेषकर्मक्षयार्थ स्वसंतानभवाब्धितर२३ [णार्थ च न्यायोपार्जितवितेन कारितः ॥ ३ ॥ परिवारदर्पमथनं हेतु नय
सहसमंगकाणि । भन्यजनदुरितशमनं जिनेन्द्रवरशासनं जयति' ॥[१] आसीद्धीधन संमतः शुभगुणो भास्वत्मतापोज्व(ज्ज्व )को विस्पष्टप्रतिभः प्रभावकलितो भूपोचयां (मां )गार्चितः। योषित्पी
- ૧ : પૃથ્વી, ૨ છંદ અનુષ્ઠ૫. ૩ ઈદ તોટક. ૪ પૃથ્વી મવષિ પાઠ છે, પણ છદ અનુસાર भवायु.५४ अनु१५. पा.७७६ aufelaalid.
indi. भा. ... વિખ ૮૮
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com