SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ हस्तिकुंडिना धवलनो बीजापुरनो लेख धनकलत्रपुत्रादिकं विलोक्य सकलं चलं दलमिवानिलादो[ लि] तं । गरिष्ठगुणगोष्ठयदः समुददीधरद्धीरधीदारमतिसुंदरं प्रथम१८ तीर्थकृन्मंदिरं ॥ ३४ ( ३३ ) [ रक्कं ] वा रम्यरामाणां मणितारावराजितं । इदं मुखमिवाभाति भासमानवरालकं ॥ [ ३४ ] चतुरस[ पट्टज ? ] नघा[ ड्ड ] निकंशुभशुक्ति करोटकयुक्तमिदं । बहुभाजनराजि जिनायतनं प्रविराजति भोजनधामसमं ॥ ३६ (३५) विदग्ध नृपकारिते जिनगृहे १९ तिजीणे पुनः समं कृतसमुताविह भवा[ बु घिरात्मनः। अतिष्ठिपत सोप्यथ प्रथमतीर्थनाथाकृतिं स्वकीर्तिमिव मूर्ततामुपगतां सितांशुद्यति ॥ ३७ (३६) शांत्याचार्थस्त्रिपंचाशे सहसे शरवामियं । माघशुक्लत्रयोदश्यां सुप्रतिष्ठैः प्रतिष्ठिता ।। ३८ (३७) विदग्धनृपतिः पुरा यदतुलं तुलादे२० ईदौ सुदानमवदानधीरिदमपीपलनाद्भुतं । यतो धवलभूपतिर्जिनपतेः स्वयं सात्म[ जो रघट्टमथ पिप्पलोपेप[ दक् ]पकं प्राविशत् ॥ ३९ (३८) यावच्छेषशिरस्थमेकरजतस्थूणास्थिताभ्युल्लसत्पातालातुलमंडपामलतुला मालंबते भूतलं । तावत्तार२१ खाभिरामरमणी[ग]षधीरध्वनिर्धमन्यत्र घिनोतु धार्मिकधियः [स]इप लावि[ धौ] ॥ ४० (३९) सालंकारा समषिकरसा साधुसंधानबंधा लाध्यश्लेषा ललितविलसर्चा द्धताख्यातनामा । सद्वृत्ताच्या रुचिर विरतिर्दुर्यमाधुयवर्या सूयाचार्य यरचि रमणीवा२२ वि[ रम्या ] प्रशस्तिः ॥ ४१ (४०)* संवत् १०५३ माघशुक्ल १३ रविदिने पुष्यनक्षत्रे श्रीरि(ऋषभनाथदेवस्य प्रतिष्ठा कृता महाध्वजचारोपितः ॥ मूलनायकः ॥ नाहकजिंदजसशंपपूरभद्रनागपोचि. [स्थ ]श्रावकगोष्ठिकैरशेषकर्मक्षयार्थ स्वसंतानभवाब्धितर२३ [णार्थ च न्यायोपार्जितवितेन कारितः ॥ ३ ॥ परिवारदर्पमथनं हेतु नय सहसमंगकाणि । भन्यजनदुरितशमनं जिनेन्द्रवरशासनं जयति' ॥[१] आसीद्धीधन संमतः शुभगुणो भास्वत्मतापोज्व(ज्ज्व )को विस्पष्टप्रतिभः प्रभावकलितो भूपोचयां (मां )गार्चितः। योषित्पी - ૧ : પૃથ્વી, ૨ છંદ અનુષ્ઠ૫. ૩ ઈદ તોટક. ૪ પૃથ્વી મવષિ પાઠ છે, પણ છદ અનુસાર भवायु.५४ अनु१५. पा.७७६ aufelaalid. indi. भा. ... વિખ ૮૮ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy