________________
२४
गुजरातना ऐतिहासिक लेख राजधानी भुवो भर्तुस्तस्यास्ते हस्तिकुण्डिका । अलका धनदस्येव
धनाढयजनसेविता' [ २२ ] नोहारहारहरहास[ हि]१२ [ मां ] शुहारि [ झा ]त्का[ र ] वारि [ भु] वि राजविनिर्झराणां ।
वास्तव्यभव्यजनचित्तसमं [स] मंतासंतापसंपदपहारपरं परेषां'। [२३] धौतकलधौतकलशाभिरामरामास्तनाइव नयस्यां। संत्यपरेप्यपहाराः सदा सदाचारजनतायां ॥ २५ ( २४ ) समदमदना लीलालापाः पनाकुलाः कुवलयदृशां संदृश्यंते दृशस्तरलाः परं । मलिनितमुखा यत्रोद्वत्ताः परं कठिनाः कुचा निविडरचना नी( वी )बंधाः परंकुटिलाः कचाः ॥ [ २५ ] गाढोत्तुंगानि सार्द्ध शुचिकुचकलशैः कामिनीनां मनोविस्तीर्णानि प्रकामं सह घनजघनैर्देवता मंदिराणि । श्राजते द
भ्रशुभ्रा [ ण्य ]१४ तिशयसुभगं नेत्रपात्रैः पवित्रैः सत्रं चित्राणि धात्रीजनहृतहृदयविभ्रमैर्यत्रसत्रं ॥
[२६ ] मधुराधनपबाणोहृद्यरूपा रसाधिकाः । यत्रेक्षुवाटा लोकेभ्यो नालिकत्वाद्भिदेलिमाः । [२७] अस्यां सूरिः मुराणां गुरुरिव गु
[रु ] भिर्गौरवाहॊ गुणौषैर्भूपालानां त्रिलोकीवलयविल१५ सितानंतरानंतकीर्तिः । नाम्ना श्रीशांतिभद्रोभवदभिभवितुं भास[ मा नास
माना कामं कामं सम [ A ] जनितजनमनः संमदा यस्य मूर्तिः ।। [२८ ] मन्येमुना मुनींद्रेण[ म ]नोभू रूपनिर्जितः स्वप्नेपि न स्वरूपेण समगस्तातिलजितः ॥ [२९] प्रोद्यत्पद्माकरस्य
प्रकटितविकटाशेषहा (भा ) व१६ स्य सूरेः सूर्यस्येवामृतांशुं स्फुरितशुभरुचिं वासुदेवामिवस्य । अध्यासीनं पदव्या
यममलविलसज्ज्ञानमालोक्य लोको लोकालोकावलोकं सकलमच कल. स्केवल संभवीति ॥ [३०] धर्माभ्यासरतस्यास्य संगतो गुणसंग्रहः । अभममार्गणेच्छस्य चित्रं" निर्वाणवांच्छ( छ )ता
(ना) ॥ ३२ (३१) १७ कमपि सर्वगुणानुगतं जनं विधिरयं विदधाति न दुर्विषः। इति कलंकनिराकृतये
कृती यमकृतेव कृताखिलसद्गुणं" [३२] तदीयवचनानि
૧ છંદ અનુષ્ટ્રપ. ૨ છંદ વસતતિલકા. ૩ ઈદ આર્યો. ૪ છંદ હરિ. ૫ છંદ અધ્વારા. ५.७७ सम्परा ८६ अनु४५.४७ सा५२१. १.
वाम्बा छे. ૧૧ છંદ અનુગ્રુપ. ૧૨ છંદ કુતવિલંબિત.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com