________________
हस्तिकुंडिना धवलनो विजापुरनो लेख
२४१ ६ प्रभृतिभिः श्रीमान् म Jहेंद्र पुरा सेनानीरिव नीतिपौरुषपरो नैषीत्परां
निर्वृत्ति ॥' [११] यं मूलादुदमूलयद्गुरुबलः श्रीमूलराजो नृपो दपाधो धरणी वराहनृपतिं यद्वद्वि( दिव )पः पादपं । आयातं भुवि कांदिशीकमभिको यस्तं शरण्यो दधौ दंष्ट्रायामिव रूढमूढमहिमा
कोलो महीमण्डलं ॥ १२१ ७ इत्थं पृथ्वीभर्तृभिर्नाथमानैः सा - - - सुस्थितैरास्थितो यः ।
पाथोनाथो वा विपक्षात्स्वप[ क्षं ]रि( र )क्षाकांक्ष रक्षणे बद्धकः ॥ [ १३ ] दिवाकरस्येव करैः कढोरैः करालिता भूपकदंव(ब )कस्य [1] अशिश्रियंतापहृतोरुतापं यमुन्नतं पादप
वजनौघाः ॥ [१४ ] धनुर्धरशिरोमणेरमल धर्ममभ्यस्यतो जगा८ म जलधेर्गुणो [गु ] रुरमुष्य पारं परं । समीयुरपि संमुखाः सुमुखमार्गणानां
गणाः सतां चरितमद्भुतं सकलमेव लोकोत्तरं * ॥ [१५] यात्रासु यस्य वियदौर्णविषुविशेषात्व [ द्ध ] वल्गतुरंगखुरखातमही रजांसि । तेजोभिरुर्जितमनेन विनिर्जितत्वाद्भास्वान्विलज्जितइवा
तितरांतिरोभूत् ॥ १६ ९ न कामना मनो धीमान् ध . लनां दधौ । अनन्योद्धार्य सत्कार्यभार
धुर्योथतोपि यः ॥ [ १७ ] यस्तेजाभिरहस्करः करुणया शौद्धोदनिः शुद्धया । भीष्मो वंचनवंचितेव वचसा धर्मेण धर्मात्मजः। पाणेन प्रलयानिलो व( ब )लभिदो मंत्रेण मंत्रीपरो रुपेण
प्रमदाप्रियेण १. मदनो दानेन क[ पो ] भवत् ॥ [ १८ ] सुनयतनयं राज्ये वा(पा )
लप्रसादमतिष्टिपत्परिणतवया निःसंगो यो व( ब )मूव सुधीः स्वयं । कृतयुगकृतं कृत्वा कृत्यं कृतात्मचमु( म )स्कृतीरकृत सुकृति नो कालुष्यं करोति कलिः · सतां ॥ [१९] काले कलावपि
किलामलमेतदीयं लोका विलोक्य कलनातिगतं गुणौ११ घं। [पार्था दिपार्थिव [गुणा ] - गणयंतु सत्याने व्यपाद्गुणनिधि
यमितीव वेधाः ॥ २० गोचरयंति न वाचो यच्चरितं चंद्रचद्रिका
रुचिरं । वाचस्पतेर्वचस्वी कोवान्यो वर्णयेतपूर्ण ॥ [२१] ૧ શાર્દૂલવિક્રીડિત. ૨ છંદ શાલિની. ૩ છંદ ઉપેન્દ્રવજા. ૪છંદ પૃથ્વી. ૫ છંદ વસંતતિલકા. ૬ ઈદ અનુ૫, ૭ વિરામચિહની જરૂર નથી. ૮ છંદ શાર્દૂલવિક્રીડિત, છંદ હરિશુ. ૧૦ ઈદવસંતતિલકા. ૧૧ ૭ ૮ આર્યા.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com