SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ २४० गुजरातना ऐतिहासिक लेख अक्षरान्तर' १ --- ---॥ विरके ? * . - पजे ? [ रक्षासंस्था?] जवस्तवः । परिशासतु ना -- परा[ र्थख्या ? ]पना जिनाः ॥ १ ते वः पातु [ जिना ] विनामसम[ये यत्पादपोन्मुखपेंखा संख्यमयूख[ शे ]खरनखश्रेणीषु विवो( बिम्बो )दयात् । प्रायैकादशभिर्गुणं दशशती शक्रस्य शुभहां कस्यस्याद्गुणकारको न यदि वा स्वच्छात्मनां संगमः ।। २ • क्त-- नासत्करीलो ? [प] शोभितः। सुसे( शे )[खर ] • - - लौ मूर्ध्नि रुढो महीभतां ॥ ३ अभिवी( बि )भद्रुचिं कांता सावित्री [ चतु ] रा [ 1 ] नः । हरिवर्मा व(ब )भूवात्र भूविभुर्मुवनाषिकः ॥ [ ४ ] सकललोकविलोक( च )नपंकजस्फुरदनं बुदवा( बा )लदिवाकरः । रिपुवधूवदनेंदुहृतद्युतिः ३ समुदपादि विदग्धनृप[स्ततः ॥ [५] स्वाचार्यो रुचिरवच[ नैर्वा ] सुदेवाभिधानो( बों), नीतो दिनकरकरारजन्माकरो व[1] पूर्व जैनं निजमिव यशो[ कारयद्ध ]स्तिकुंडयां रम्यं हर्म्य गुरुहिमगिरेःशंगसं( शं) गारहारि ॥ ६ दानेन तुलितव( ब )लि ना तुलादिदानस्य येन देवाय । भाग[ द्वयं ] व्यतीर्यत मागचा४ [ चायव ]र्याय ॥ ॥ [७] तस्मादभू[च्छुद्ध ]सत्वो( चो) मंमटाख्यो महीपतिः । समुद्रविजयी श्लाघ्यतरवारिः सदूर्म(मि)कः ॥ ८ तस्मादसमः समजनि[ समस्त जनजनितलोचनानंदः। घ[व] लो वसुधाव्यापी चंद्रादिव चंद्रिकानिकरः" ॥ [९] भक्त्वा घाट घटामिः प्रकटमिव मदं मेदपाटे भटानां जन्ये राजन्य५ जन्ये जनयति जनताजं रणं मुंजराजे । [ श्री ]" माणे [ प्रणष्टे हरिण इव भिया गूजरेशे विनष्टे तत्सैन्यानां स(श )रण्यो हरिरिवशरणे यः सुराणां व( ब )भूव ॥ [१०] श्रीमद्दुर्लभराजभूभुजि भुजैर्भुजत्यभंगां भुवं दंडैमण्डनशौण्डचंडसुभटैस्तस्याभिभूतं विभुः। यो दैत्यैरिव तारक૧ મૂળ પત્થર ઉપરથી (પંડિત રામકણે રબિંગ મને મોકલ્યું હતું, જેમાં દરેક પંક્તિના પહેલા દસ અક્ષર ટક દેખાય છે. પણ મેં તેને શંકિત મક્યા નથી; કારણ કે પંડિતની નકલ મેળ પત્થર ઉ૫રથી કરેલી છે.તંત્રી. ૨ છંદ અનુટુ૫. ૩ ઉપદમાનીય માટે ચિહ્ન છે. ૪ શાર્દૂલવિક્રીડિત. ૫ ઇદ અનુe. ૬ ઈદ અનુપ. ૭ ઈદ દ્રતવિલબિત. ૮ છંદ મંદાક્રાતા. ૯ છંદ અનુટુ૫, ૧૦ ઈદ આય. ૧૧ માંથી માત્ર તે સ્પષ્ટ છે અને બે ટપકાં છે, ત્યાં વાળ વાંચવાની ઈચ્છા થાય છે, પણ આ લેખમાં ૩ વિચિત્ર રીતે લખાય છે. ૧૨ છંદ સંશ્વરા. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy