________________
२१७
आबुपर्वत उपर विमलवसहिमांनो सारंगदेवनो शिलालेख १६ त समस्तसंघस्य प्रहरकतलारकप्रभृतिक रुढय[1] सर्वकरणीयं । कारापनीयं च ।
उपरिचीटतउत्तीर्यमानसमस्तसंघमध्यात् यस्यकस्यापिकि(किं) १७ चित् गच्छति तत्सर्वं श्रीअर्बुदत्य ठकुरेण लोहमयं रुढया समार्चनीयं । अस्मत् __ वंशजैरपि अन्यैश्च भाव(वि)भोक्तृभिः] राजभि[:] वसहिकाद्वये उ १८ यकृतकरोय आचंद्रार्क यावत् अन्म(अनुमं तव्य[:]पालनीयश्च । उक्तं च । भगवता
व्यासेन[]] बहुभिर्वसुषा भुक्ता राजाभिः सगराद(दि)भिः[1] यस्य यस्य यदा १९ भूमी(मि)स्तस्य तस्य तदा फलं । [?]वंध्याड(१)वीष्णतोया; शुष्ककोटरवाशि
(सि)नः[1] कृष्णसर्पा प्रजायते देवदायोपहरिणः। [१२] न विषं विषमत्याह २० देवस्वविषमुच्यते [0] विषमेकाकिनं हंति देवस्वं पुत्रपौत्रकं ।[१३]एतानि स्मृति
वाक्यानि अवलोक्य अस्मुतवंशैः अन्यवंशैरपि भाविभो २१ कृभिः अस्मत्कृत उद्यकरस्यास्य प्रतिवंद्यः(धः)कदापि न करणीव(यः)। न कारापनी
[यः । यथा दत्वा च इदमुक्तवान् मद्वस्या अन्यवंस्या वा थे भ २२ विस्यति पार्थिवा तेषामहं करलमो मि मम दत्तं न लुप्यता ॥ ठः जयतसीहसुत.
पारि पेथाकेन लिखित ॥ हीनाक्षरं प्रमाणमिति ॥ २३ महाराजकुल श्रीवीसलदेव डू' महं सागण ॥ अत्र साक्षिण श्रीअचलेश्वरदेवीय __ राउ-नंदि श्रीवसिष्टदेवीयं तपांध २४ न....... अंबादेवासक्त अबो नीलकंठः। पमाणग्रामीयपंढया. राजाप्रभृतिसमस्त
पढ्यार सूत्र नर.......
१वांच्या विंध्याटवीष्वतोयासु
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com