SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ २१६ गुजरातना ऐतिहासिक लेख अक्षरांतर' १ ओं॥ संवत् १३५० वर्षे माघ सुदि१ भौमेऽद्येह श्रीमदणहिल्लपाटकाविष्टि(ष्ठि)___ तपरमेस्व(श्व)रपरमभट्टारकउमापतिवरलब्धप्रौढप्रतावा(पा)क्रांतदि २ क्चक्रपा(वा)लक्ष्मापालमालवेशविरुथनीगंजघटाकुंभस्थलविदारणैकपंचाननसमत्त (स्त राजावलीसमलंकृत अभिनवसिद्धराजमहारा-- ३ जाधिराजश्री श्रीमत्सारंगदेवकल्याणविजयराज्ये तत्पादपद्मोजीव(वि)नि महामात्य__ श्रीवाधूयेश्री श्रीकरणादिसमस्तमुद्राव्यापारान् परि ४ पंथयति सतीत्येवं काले प्रवत्त(न)माने अस्यैव परमप्रभो[:] प्रसाद पत्तलायां भुज्यमानअप्टा(ष्टा)दशशतमंडले महाराजकुलश्रीवीसलदेव [:]शा५ सनपत्रं प्रयच्छति यथा ॥ स एष महाराजकुलश्रीवीसलदेवः संवत् १३५० वर्षे म[7]धशुदि १ भौमे येह श्रीचंद्रावत्यां ऊ(ओ)सवालज्ञातीय सा६ धु श्री वरदेवसुत साधु श्रीहेमचंद्रेण तथा महा. भीमा महा. सिरधर श्चे. जगसीह श्रे. सिरपाल श्रे. गोहन श्रे. वस्ता महं. वीरपाल प्रभृति स ७ मस्तमहाजनेन भक्त्याराध्य विज्ञप्तेन श्रीअर्बुदस्यो परिसंतिष्ट(ठ) मानवसहिकाद्वये निश्रयमाणघनतरकर मुक्ता (क्त्वा) उद्य(?) कृतकरस्य शासनपत्रं ८ प्रयच्छति यथा ॥ यत् श्रीविमलवसहिकायां श्रीआदिनाथदेवेन श्रीमातादेव्या (वी)सत्क तलहडाप्रत्ययउद्यदेय द्र २८ अष्टवि(विं शति द्रम्माः तथा श्री अर्बुदे ९ त्यठकुरसेलहथतलारप्रभृतीनां कापडां प्रत्ययं उद्य (?)देय द्र १६ षोडश द्रम्माः तथाकल्याणके अमीषां दिनद्वये दिन प्रति देय कणह(ह)त १० दश दा १० तव्यानि । तथा महं. श्रीतेजपालवसहिकायां श्रीनेमिनाथदेवेन श्रीमातादेव्यासक ___ (क)वर्ष प्रति=देय द्र १४ चतुर्दश द्रम्मा[:]तथा दिनैकेन-कणहृतां ११ देय१० दश तथा श्रीअर्बुदत्य ठकुर सेलहथतलारत्र(प्र)भृतीनां कापडां प(प्रत्यय देय द्र ८ अष्टौ द्रम्मा[:]तथा प्रमदाकुलसक्त(त्क) नामां ६ षट् नामकं प्रति१२ मल प्रत्ययं द्र ५ पंचद्रम्मा[:]....[वस्वरुद्यः]वर्ष प्रति दातव्या[:]तथा वसहिकाद्वये पूजारकानां पार्थान् निस(श्र)यमाणकरो मुक्तो भणित्वा श्री अर्बुदेत्य ठ। १३ कुरेण सेलहयतलारप्रभृतिभि[:] किमपि न याचनीयं । न गृहीतव्यं च। अद्य दिनपूर्व वसहिका द्वयपार्थात् उपरिलिखितविधे उर्दू श्रीअर्बुदे १४ त्य ठकुरेण सेलहथतलारप्रभृतिमिः तथा चंद्रावत्या[:] श्रीपु(म)द्राजकुलेन ___महंतकसेलहथतलारडोकराप्रभृतिमि[:] द्य( यत्) किमपि न याचनीयं न १५ गृहीतव्यं च । अनया परथितविधिमा प्रतिवर्ष वसहिकाद्वयपाव(वी)त् प्रामठ कुरप्रभृतिभिः] गृहयमानैः कल्याणकप्रमृतिमहोच्छवेषु समाया १९. सा. स.व. स. तथा भोला सिंग ५२थी. २ वि३पेछ. या वरुथिनी Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034507
Book TitleGujaratna Aetihasik Lekho Bhag 03
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1942
Total Pages532
LanguageGujarati
ClassificationBook_Gujarati
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy